आधमर्ण्य

Sanskrit

Alternative scripts

Etymology

From अधमर्ण (adhamarṇa, debtor).

Pronunciation

Noun

आधमर्ण्य • (ādhamarṇya) stemn

  1. the state of being a debtor; debtorship; indebtedness

Declension

Neuter a-stem declension of आधमर्ण्य
singular dual plural
nominative आधमर्ण्यम् (ādhamarṇyam) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
accusative आधमर्ण्यम् (ādhamarṇyam) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
instrumental आधमर्ण्येन (ādhamarṇyena) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्यैः (ādhamarṇyaiḥ)
आधमर्ण्येभिः¹ (ādhamarṇyebhiḥ¹)
dative आधमर्ण्याय (ādhamarṇyāya) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्येभ्यः (ādhamarṇyebhyaḥ)
ablative आधमर्ण्यात् (ādhamarṇyāt) आधमर्ण्याभ्याम् (ādhamarṇyābhyām) आधमर्ण्येभ्यः (ādhamarṇyebhyaḥ)
genitive आधमर्ण्यस्य (ādhamarṇyasya) आधमर्ण्ययोः (ādhamarṇyayoḥ) आधमर्ण्यानाम् (ādhamarṇyānām)
locative आधमर्ण्ये (ādhamarṇye) आधमर्ण्ययोः (ādhamarṇyayoḥ) आधमर्ण्येषु (ādhamarṇyeṣu)
vocative आधमर्ण्य (ādhamarṇya) आधमर्ण्ये (ādhamarṇye) आधमर्ण्यानि (ādhamarṇyāni)
आधमर्ण्या¹ (ādhamarṇyā¹)
  • ¹Vedic

References