आनञ्ज

Sanskrit

Alternative scripts

Etymology

From the root अञ्ज् (añj), on the model of आनंश (ānáṃśa).

Pronunciation

Verb

आनञ्ज • (ānáñja) third-singular indicative (type P, perfect, root अञ्ज्)

  1. perfect of अञ्ज् (añj, to anoint)

Conjugation

Perfect: आनञ्ज (ānáñja), आनजे (ānajé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनञ्ज
ānáñja
आनजतुः
ānajátuḥ
आनजुः
ānajúḥ
आनजे
ānajé
आनजाते
ānajā́te
आनजिरे / आनज्रे¹
ānajiré / ānajré¹
Second आनञ्जिथ
ānáñjitha
आनजथुः
ānajáthuḥ
आनज
ānajá
आनजिषे / आनक्षे¹
ānajiṣé / ānakṣé¹
आनजाथे
ānajā́the
आनजिध्वे / आनग्ध्वे¹
ānajidhvé / ānagdhvé¹
First आनञ्ज
ānáñja
आनजिव / आनज्व¹
ānajivá / ānajvá¹
आनजिम / आनज्म¹
ānajimá / ānajmá¹
आनजे
ānajé
आनजिवहे / आनज्वहे¹
ānajiváhe / ānajváhe¹
आनजिमहे / आनज्महे¹
ānajimáhe / ānajmáhe¹
Participles
आनग्वांस्
ānagvā́ṃs
आनजान
ānajāná
Notes
  • ¹Vedic

References