आनन्ददत्त

Sanskrit

Alternative scripts

Etymology

From आनन्द (ānandá, happiness, sexual pleasure) +‎ दत्त (dattá, given, gift), literally the gift of sexual pleasure.

Pronunciation

  • (Vedic) IPA(key): /ɑː.nɐn.dɐ.dɐt.tɐ/, [ɑː.nɐn.dɐ.dɐt̚.tɐ]
  • (Classical Sanskrit) IPA(key): /ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪.t̪ɐ/, [ɑː.n̪ɐn̪.d̪ɐ.d̪ɐt̪̚.t̪ɐ]

Noun

आनन्ददत्त • (ānandadatta) stemm

  1. the penis
    Synonyms: see Thesaurus:शिश्न

Declension

Masculine a-stem declension of आनन्ददत्त
singular dual plural
nominative आनन्ददत्तः (ānandadattaḥ) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्ताः (ānandadattāḥ)
आनन्ददत्तासः¹ (ānandadattāsaḥ¹)
accusative आनन्ददत्तम् (ānandadattam) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्तान् (ānandadattān)
instrumental आनन्ददत्तेन (ānandadattena) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तैः (ānandadattaiḥ)
आनन्ददत्तेभिः¹ (ānandadattebhiḥ¹)
dative आनन्ददत्ताय (ānandadattāya) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तेभ्यः (ānandadattebhyaḥ)
ablative आनन्ददत्तात् (ānandadattāt) आनन्ददत्ताभ्याम् (ānandadattābhyām) आनन्ददत्तेभ्यः (ānandadattebhyaḥ)
genitive आनन्ददत्तस्य (ānandadattasya) आनन्ददत्तयोः (ānandadattayoḥ) आनन्ददत्तानाम् (ānandadattānām)
locative आनन्ददत्ते (ānandadatte) आनन्ददत्तयोः (ānandadattayoḥ) आनन्ददत्तेषु (ānandadatteṣu)
vocative आनन्ददत्त (ānandadatta) आनन्ददत्तौ (ānandadattau)
आनन्ददत्ता¹ (ānandadattā¹)
आनन्ददत्ताः (ānandadattāḥ)
आनन्ददत्तासः¹ (ānandadattāsaḥ¹)
  • ¹Vedic

Further reading