आप्त्य

Sanskrit

Etymology

From अप् (ap) +‎ -त्य (-tya).

Adjective

आप्त्य • (āptya)

  1. watery

Declension

Masculine a-stem declension of आप्त्य
singular dual plural
nominative आप्त्यः (āptyaḥ) आप्त्यौ (āptyau) आप्त्याः (āptyāḥ)
accusative आप्त्यम् (āptyam) आप्त्यौ (āptyau) आप्त्यान् (āptyān)
instrumental आप्त्येन (āptyena) आप्त्याभ्याम् (āptyābhyām) आप्त्यैः (āptyaiḥ)
dative आप्त्याय (āptyāya) आप्त्याभ्याम् (āptyābhyām) आप्त्येभ्यः (āptyebhyaḥ)
ablative आप्त्यात् (āptyāt) आप्त्याभ्याम् (āptyābhyām) आप्त्येभ्यः (āptyebhyaḥ)
genitive आप्त्यस्य (āptyasya) आप्त्ययोः (āptyayoḥ) आप्त्यानाम् (āptyānām)
locative आप्त्ये (āptye) आप्त्ययोः (āptyayoḥ) आप्त्येषु (āptyeṣu)
vocative आप्त्य (āptya) आप्त्यौ (āptyau) आप्त्याः (āptyāḥ)
Feminine ā-stem declension of आप्त्य
singular dual plural
nominative आप्त्या (āptyā) आप्त्ये (āptye) आप्त्याः (āptyāḥ)
accusative आप्त्याम् (āptyām) आप्त्ये (āptye) आप्त्याः (āptyāḥ)
instrumental आप्त्यया (āptyayā) आप्त्याभ्याम् (āptyābhyām) आप्त्याभिः (āptyābhiḥ)
dative आप्त्यायै (āptyāyai) आप्त्याभ्याम् (āptyābhyām) आप्त्याभ्यः (āptyābhyaḥ)
ablative आप्त्यायाः (āptyāyāḥ) आप्त्याभ्याम् (āptyābhyām) आप्त्याभ्यः (āptyābhyaḥ)
genitive आप्त्यायाः (āptyāyāḥ) आप्त्ययोः (āptyayoḥ) आप्त्यानाम् (āptyānām)
locative आप्त्यायाम् (āptyāyām) आप्त्ययोः (āptyayoḥ) आप्त्यासु (āptyāsu)
vocative आप्त्ये (āptye) आप्त्ये (āptye) आप्त्याः (āptyāḥ)
Neuter a-stem declension of आप्त्य
singular dual plural
nominative आप्त्यम् (āptyam) आप्त्ये (āptye) आप्त्यानि (āptyāni)
accusative आप्त्यम् (āptyam) आप्त्ये (āptye) आप्त्यानि (āptyāni)
instrumental आप्त्येन (āptyena) आप्त्याभ्याम् (āptyābhyām) आप्त्यैः (āptyaiḥ)
dative आप्त्याय (āptyāya) आप्त्याभ्याम् (āptyābhyām) आप्त्येभ्यः (āptyebhyaḥ)
ablative आप्त्यात् (āptyāt) आप्त्याभ्याम् (āptyābhyām) आप्त्येभ्यः (āptyebhyaḥ)
genitive आप्त्यस्य (āptyasya) आप्त्ययोः (āptyayoḥ) आप्त्यानाम् (āptyānām)
locative आप्त्ये (āptye) आप्त्ययोः (āptyayoḥ) आप्त्येषु (āptyeṣu)
vocative आप्त्य (āptya) आप्त्ये (āptye) आप्त्यानि (āptyāni)