आयात

Hindi

Etymology

Borrowed from Sanskrit आयात (āyāta).

Pronunciation

  • (Delhi) IPA(key): /ɑː.jɑːt̪/, [äː.jäːt̪]
  • Rhymes: -ɑːt̪

Noun

आयात • (āyātm

  1. import; imported goods
    Antonym: निर्यात (niryāt)

Declension

Declension of आयात (masc cons-stem)
singular plural
direct आयात
āyāt
आयात
āyāt
oblique आयात
āyāt
आयातों
āyātõ
vocative आयात
āyāt
आयातो
āyāto

Adjective

आयात • (āyāt) (indeclinable)

  1. imported

Derived terms

References

Sanskrit

Alternative forms

Etymology

From आ- (ā-) +‎ यात (yāta).

Pronunciation

Adjective

आयात • (āyāta) stem

  1. arrived, come

Declension

Masculine a-stem declension of आयात
singular dual plural
nominative आयातः (āyātaḥ) आयातौ (āyātau) आयाताः (āyātāḥ)
accusative आयातम् (āyātam) आयातौ (āyātau) आयातान् (āyātān)
instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
vocative आयात (āyāta) आयातौ (āyātau) आयाताः (āyātāḥ)
Feminine ā-stem declension of आयात
singular dual plural
nominative आयाता (āyātā) आयाते (āyāte) आयाताः (āyātāḥ)
accusative आयाताम् (āyātām) आयाते (āyāte) आयाताः (āyātāḥ)
instrumental आयातया (āyātayā) आयाताभ्याम् (āyātābhyām) आयाताभिः (āyātābhiḥ)
dative आयातायै (āyātāyai) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
ablative आयातायाः (āyātāyāḥ) आयाताभ्याम् (āyātābhyām) आयाताभ्यः (āyātābhyaḥ)
genitive आयातायाः (āyātāyāḥ) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
locative आयातायाम् (āyātāyām) आयातयोः (āyātayoḥ) आयातासु (āyātāsu)
vocative आयाते (āyāte) आयाते (āyāte) आयाताः (āyātāḥ)
Neuter a-stem declension of आयात
singular dual plural
nominative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
accusative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
vocative आयात (āyāta) आयाते (āyāte) आयातानि (āyātāni)

Noun

आयात • (āyāta) stemn

  1. abundance, plentifulness

Declension

Neuter a-stem declension of आयात
singular dual plural
nominative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
accusative आयातम् (āyātam) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
instrumental आयातेन (āyātena) आयाताभ्याम् (āyātābhyām) आयातैः (āyātaiḥ)
आयातेभिः¹ (āyātebhiḥ¹)
dative आयाताय (āyātāya) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
ablative आयातात् (āyātāt) आयाताभ्याम् (āyātābhyām) आयातेभ्यः (āyātebhyaḥ)
genitive आयातस्य (āyātasya) आयातयोः (āyātayoḥ) आयातानाम् (āyātānām)
locative आयाते (āyāte) आयातयोः (āyātayoḥ) आयातेषु (āyāteṣu)
vocative आयात (āyāta) आयाते (āyāte) आयातानि (āyātāni)
आयाता¹ (āyātā¹)
  • ¹Vedic
  • आयाति (āyāti, arrival)
  • आयान (āyāna, coming, arrival)

References