आयु

Hindi

Etymology

Learned borrowing from Sanskrit आयु (āyu).

Pronunciation

  • (Delhi) IPA(key): /ɑː.juː/, [äː.juː]

Noun

आयु • (āyuf (Urdu spelling آیو)

  1. age
  2. lifetime
  3. duration or period of life
    वह आयु में बूढ़ा नहीं हैvah āyu mẽ būṛhā nahī̃ hai.He is not old in age.

Declension

Declension of आयु (fem u-stem)
singular plural
direct आयु
āyu
आयुएँ
āyuẽ
oblique आयु
āyu
आयुओं
āyuõ
vocative आयु
āyu
आयुओ
āyuo

Synonyms

References

  • Bahri, Hardev (1989) “आयु”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “आयु”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hā́yu, from Proto-Indo-Iranian *Hā́yu, from Proto-Indo-European *h₂óyu (long time, lifetime). Cognate with Latin aevum (whence English age), Ancient Greek αἰών (aiṓn) (whence English eon), Avestan 𐬁𐬌𐬌𐬏 (āiiū, lifetime, life), Old English ā. The meaning "moveable" probably influenced by the root (i, to go). See also आयुस् (ā́yus).

Pronunciation

Noun

आयु • (ā́yu) stemm

  1. man, a living being
  2. mankind, human race
  3. son, descendant, offspring
  4. family, lineage
  5. a divine personification presiding over life

Declension

Masculine u-stem declension of आयु
singular dual plural
nominative आयुः (ā́yuḥ) आयू (ā́yū) आयवः (ā́yavaḥ)
accusative आयुम् (ā́yum) आयू (ā́yū) आयून् (ā́yūn)
instrumental आयुना (ā́yunā)
आय्वा¹ (ā́yvā¹)
आयुभ्याम् (ā́yubhyām) आयुभिः (ā́yubhiḥ)
dative आयवे (ā́yave)
आय्वे¹ (ā́yve¹)
आयुभ्याम् (ā́yubhyām) आयुभ्यः (ā́yubhyaḥ)
ablative आयोः (ā́yoḥ)
आय्वः¹ (ā́yvaḥ¹)
आयुभ्याम् (ā́yubhyām) आयुभ्यः (ā́yubhyaḥ)
genitive आयोः (ā́yoḥ)
आय्वः¹ (ā́yvaḥ¹)
आय्वोः (ā́yvoḥ) आयूनाम् (ā́yūnām)
locative आयौ (ā́yau) आय्वोः (ā́yvoḥ) आयुषु (ā́yuṣu)
vocative आयो (ā́yo) आयू (ā́yū) आयवः (ā́yavaḥ)
  • ¹Vedic

Noun

आयु • (ā́yu) stemn

  1. duration of life, lifetime, long life
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.3.7:
      अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः।
      वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम्॥
      agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ.
      vayāṃsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām.
      Sing, Agni, for long life to us and noble sons: teem thou with plenty, shine upon us store of food.
      Increase the great man's strength, thou ever-vigilant: thou, longing for the Gods, knowest their hymns full well.

Declension

Neuter u-stem declension of आयु
singular dual plural
nominative आयु (ā́yu) आयुनी (ā́yunī) आयूनि (ā́yūni)
आयु¹ (ā́yu¹)
आयू¹ (ā́yū¹)
accusative आयु (ā́yu) आयुनी (ā́yunī) आयूनि (ā́yūni)
आयु¹ (ā́yu¹)
आयू¹ (ā́yū¹)
instrumental आयुना (ā́yunā)
आय्वा¹ (ā́yvā¹)
आयुभ्याम् (ā́yubhyām) आयुभिः (ā́yubhiḥ)
dative आयुने (ā́yune)
आयवे¹ (ā́yave¹)
आय्वे¹ (ā́yve¹)
आयुभ्याम् (ā́yubhyām) आयुभ्यः (ā́yubhyaḥ)
ablative आयुनः (ā́yunaḥ)
आयोः¹ (ā́yoḥ¹)
आय्वः¹ (ā́yvaḥ¹)
आयुभ्याम् (ā́yubhyām) आयुभ्यः (ā́yubhyaḥ)
genitive आयुनः (ā́yunaḥ)
आयोः¹ (ā́yoḥ¹)
आय्वः¹ (ā́yvaḥ¹)
आयुनोः (ā́yunoḥ)
आय्वोः¹ (ā́yvoḥ¹)
आयूनाम् (ā́yūnām)
locative आयुनि (ā́yuni)
आयौ¹ (ā́yau¹)
आयुनोः (ā́yunoḥ)
आय्वोः¹ (ā́yvoḥ¹)
आयुषु (ā́yuṣu)
vocative आयु (ā́yu)
आयो (ā́yo)
आयुनी (ā́yunī) आयूनि (ā́yūni)
आयु¹ (ā́yu¹)
आयू¹ (ā́yū¹)
  • ¹Vedic

Descendants

Adjective

आयु • (āyú)

  1. living, alive
  2. going, moveable

Declension

Masculine u-stem declension of आयु
singular dual plural
nominative आयुः (āyúḥ) आयू (āyū́) आयवः (āyávaḥ)
accusative आयुम् (āyúm) आयू (āyū́) आयून् (āyū́n)
instrumental आयुना (āyúnā)
आय्वा¹ (āyvā́¹)
आयुभ्याम् (āyúbhyām) आयुभिः (āyúbhiḥ)
dative आयवे (āyáve)
आय्वे¹ (āyvé¹)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
ablative आयोः (āyóḥ)
आय्वः¹ (āyváḥ¹)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
genitive आयोः (āyóḥ)
आय्वः¹ (āyváḥ¹)
आय्वोः (āyvóḥ) आयूनाम् (āyūnā́m)
locative आयौ (āyaú) आय्वोः (āyvóḥ) आयुषु (āyúṣu)
vocative आयो (ā́yo) आयू (ā́yū) आयवः (ā́yavaḥ)
  • ¹Vedic
Feminine u-stem declension of आयु
singular dual plural
nominative आयुः (āyúḥ) आयू (āyū́) आयवः (āyávaḥ)
accusative आयुम् (āyúm) आयू (āyū́) आयूः (āyū́ḥ)
instrumental आय्वा (āyvā́) आयुभ्याम् (āyúbhyām) आयुभिः (āyúbhiḥ)
dative आयवे (āyáve)
आय्वै¹ (āyvaí¹)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
ablative आयोः (āyóḥ)
आय्वाः¹ (āyvā́ḥ¹)
आय्वै² (āyvaí²)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
genitive आयोः (āyóḥ)
आय्वाः¹ (āyvā́ḥ¹)
आय्वै² (āyvaí²)
आय्वोः (āyvóḥ) आयूनाम् (āyūnā́m)
locative आयौ (āyaú)
आय्वाम्¹ (āyvā́m¹)
आय्वोः (āyvóḥ) आयुषु (āyúṣu)
vocative आयो (ā́yo) आयू (ā́yū) आयवः (ā́yavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of आयु
singular dual plural
nominative आयु (āyú) आयुनी (āyúnī) आयूनि (āyū́ni)
आयु¹ (āyú¹)
आयू¹ (āyū́¹)
accusative आयु (āyú) आयुनी (āyúnī) आयूनि (āyū́ni)
आयु¹ (āyú¹)
आयू¹ (āyū́¹)
instrumental आयुना (āyúnā)
आय्वा¹ (āyvā́¹)
आयुभ्याम् (āyúbhyām) आयुभिः (āyúbhiḥ)
dative आयुने (āyúne)
आयवे (āyáve)
आय्वे¹ (āyvé¹)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
ablative आयुनः (āyúnaḥ)
आयोः (āyóḥ)
आय्वः¹ (āyváḥ¹)
आयुभ्याम् (āyúbhyām) आयुभ्यः (āyúbhyaḥ)
genitive आयुनः (āyúnaḥ)
आयोः (āyóḥ)
आय्वः¹ (āyváḥ¹)
आयुनोः (āyúnoḥ)
आय्वोः (āyvóḥ)
आयूनाम् (āyūnā́m)
locative आयुनि (āyúni)
आयौ (āyaú)
आयुनोः (āyúnoḥ)
आय्वोः (āyvóḥ)
आयुषु (āyúṣu)
vocative आयु (ā́yu)
आयो (ā́yo)
आयुनी (ā́yunī) आयूनि (ā́yūni)
आयु¹ (ā́yu¹)
आयू¹ (ā́yū¹)
  • ¹Vedic

References

  • Apte, Vaman Shivram (1890) “आयु”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Mayrhofer, Manfred (1992) “ā́yuṣ-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 171-172