आयुष

Sanskrit

Alternative scripts

Etymology

From आयु (āyu, age).

Pronunciation

Noun

आयुष • (āyuṣa) stemn

  1. lifespan

Declension

Neuter a-stem declension of आयुष
singular dual plural
nominative आयुषम् (āyuṣam) आयुषे (āyuṣe) आयुषाणि (āyuṣāṇi)
आयुषा¹ (āyuṣā¹)
accusative आयुषम् (āyuṣam) आयुषे (āyuṣe) आयुषाणि (āyuṣāṇi)
आयुषा¹ (āyuṣā¹)
instrumental आयुषेण (āyuṣeṇa) आयुषाभ्याम् (āyuṣābhyām) आयुषैः (āyuṣaiḥ)
आयुषेभिः¹ (āyuṣebhiḥ¹)
dative आयुषाय (āyuṣāya) आयुषाभ्याम् (āyuṣābhyām) आयुषेभ्यः (āyuṣebhyaḥ)
ablative आयुषात् (āyuṣāt) आयुषाभ्याम् (āyuṣābhyām) आयुषेभ्यः (āyuṣebhyaḥ)
genitive आयुषस्य (āyuṣasya) आयुषयोः (āyuṣayoḥ) आयुषाणाम् (āyuṣāṇām)
locative आयुषे (āyuṣe) आयुषयोः (āyuṣayoḥ) आयुषेषु (āyuṣeṣu)
vocative आयुष (āyuṣa) आयुषे (āyuṣe) आयुषाणि (āyuṣāṇi)
आयुषा¹ (āyuṣā¹)
  • ¹Vedic

Descendants

  • Gujarati: આયુષ (āyuṣ) (learned)
  • Gujarati: આયખું (āyakhũ) (semi-learned)
  • Old Javanese: āyuṣa