आरम्भ

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɑː.ɾəmbʱ/, [äː.ɾɐ̃mbʱ]

Noun

आरम्भ • (ārambhm (Urdu spelling آرمبھ)

  1. alternative spelling of आरंभ (ārambh)

Declension

Declension of आरम्भ (masc cons-stem)
singular plural
direct आरम्भ
ārambh
आरम्भ
ārambh
oblique आरम्भ
ārambh
आरम्भों
ārambhõ
vocative आरम्भ
ārambh
आरम्भो
ārambho

Pali

Alternative forms

Noun

आरम्भ m

  1. Devanagari script form of ārambha (beginning)

Declension

Sanskrit

Alternative scripts

Etymology

आ- (ā-) +‎ रम्भ (rambha), the latter from रम्भ् (rambh).

Pronunciation

Noun

आरम्भ • (ārambhá) stemm

  1. beginning, commencement, undertaking (ant. अन्त (anta))
  2. a thing begun
  3. origin
  4. (drama) the commencement of the action which awakens an interest in the progress of the principal plot
  5. enterprising, setting about a task

Declension

Masculine a-stem declension of आरम्भ
singular dual plural
nominative आरम्भः (ārambháḥ) आरम्भौ (ārambhaú)
आरम्भा¹ (ārambhā́¹)
आरम्भाः (ārambhā́ḥ)
आरम्भासः¹ (ārambhā́saḥ¹)
accusative आरम्भम् (ārambhám) आरम्भौ (ārambhaú)
आरम्भा¹ (ārambhā́¹)
आरम्भान् (ārambhā́n)
instrumental आरम्भेण (ārambhéṇa) आरम्भाभ्याम् (ārambhā́bhyām) आरम्भैः (ārambhaíḥ)
आरम्भेभिः¹ (ārambhébhiḥ¹)
dative आरम्भाय (ārambhā́ya) आरम्भाभ्याम् (ārambhā́bhyām) आरम्भेभ्यः (ārambhébhyaḥ)
ablative आरम्भात् (ārambhā́t) आरम्भाभ्याम् (ārambhā́bhyām) आरम्भेभ्यः (ārambhébhyaḥ)
genitive आरम्भस्य (ārambhásya) आरम्भयोः (ārambháyoḥ) आरम्भाणाम् (ārambhā́ṇām)
locative आरम्भे (ārambhé) आरम्भयोः (ārambháyoḥ) आरम्भेषु (ārambhéṣu)
vocative आरम्भ (ā́rambha) आरम्भौ (ā́rambhau)
आरम्भा¹ (ā́rambhā¹)
आरम्भाः (ā́rambhāḥ)
आरम्भासः¹ (ā́rambhāsaḥ¹)
  • ¹Vedic

Synonyms

Descendants

References