आर्तव

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of ऋतु (ṛtú, season, period of time).

Pronunciation

Adjective

आर्तव • (ārtavá) stem

  1. belonging, relating or conforming to seasons or periods of time, seasonal, seasonable
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 3.29.8:
      अवश्यं लभते जन्तुः फलं पापस्य कर्मणः ।
      घोरं पर्यागते काले द्रुमाः पुष्पम् इवार्तवम्
      avaśyaṃ labhate jantuḥ phalaṃ pāpasya karmaṇaḥ.
      ghoraṃ paryāgate kāle drumāḥ puṣpam ivārtavam.
      A being certainly gets a terrible fruit of sinful deeds at the right time, just as the trees get the flower of the season.
  2. menstrual

Declension

Masculine a-stem declension of आर्तव
singular dual plural
nominative आर्तवः (ārtaváḥ) आर्तवौ (ārtavaú)
आर्तवा¹ (ārtavā́¹)
आर्तवाः (ārtavā́ḥ)
आर्तवासः¹ (ārtavā́saḥ¹)
accusative आर्तवम् (ārtavám) आर्तवौ (ārtavaú)
आर्तवा¹ (ārtavā́¹)
आर्तवान् (ārtavā́n)
instrumental आर्तवेन (ārtavéna) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवैः (ārtavaíḥ)
आर्तवेभिः¹ (ārtavébhiḥ¹)
dative आर्तवाय (ārtavā́ya) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
ablative आर्तवात् (ārtavā́t) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
genitive आर्तवस्य (ārtavásya) आर्तवयोः (ārtaváyoḥ) आर्तवानाम् (ārtavā́nām)
locative आर्तवे (ārtavé) आर्तवयोः (ārtaváyoḥ) आर्तवेषु (ārtavéṣu)
vocative आर्तव (ā́rtava) आर्तवौ (ā́rtavau)
आर्तवा¹ (ā́rtavā¹)
आर्तवाः (ā́rtavāḥ)
आर्तवासः¹ (ā́rtavāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of आर्तवी
singular dual plural
nominative आर्तवी (ārtavī) आर्तव्यौ (ārtavyau)
आर्तवी¹ (ārtavī¹)
आर्तव्यः (ārtavyaḥ)
आर्तवीः¹ (ārtavīḥ¹)
accusative आर्तवीम् (ārtavīm) आर्तव्यौ (ārtavyau)
आर्तवी¹ (ārtavī¹)
आर्तवीः (ārtavīḥ)
instrumental आर्तव्या (ārtavyā) आर्तवीभ्याम् (ārtavībhyām) आर्तवीभिः (ārtavībhiḥ)
dative आर्तव्यै (ārtavyai) आर्तवीभ्याम् (ārtavībhyām) आर्तवीभ्यः (ārtavībhyaḥ)
ablative आर्तव्याः (ārtavyāḥ)
आर्तव्यै² (ārtavyai²)
आर्तवीभ्याम् (ārtavībhyām) आर्तवीभ्यः (ārtavībhyaḥ)
genitive आर्तव्याः (ārtavyāḥ)
आर्तव्यै² (ārtavyai²)
आर्तव्योः (ārtavyoḥ) आर्तवीनाम् (ārtavīnām)
locative आर्तव्याम् (ārtavyām) आर्तव्योः (ārtavyoḥ) आर्तवीषु (ārtavīṣu)
vocative आर्तवि (ārtavi) आर्तव्यौ (ārtavyau)
आर्तवी¹ (ārtavī¹)
आर्तव्यः (ārtavyaḥ)
आर्तवीः¹ (ārtavīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्तव
singular dual plural
nominative आर्तवम् (ārtavám) आर्तवे (ārtavé) आर्तवानि (ārtavā́ni)
आर्तवा¹ (ārtavā́¹)
accusative आर्तवम् (ārtavám) आर्तवे (ārtavé) आर्तवानि (ārtavā́ni)
आर्तवा¹ (ārtavā́¹)
instrumental आर्तवेन (ārtavéna) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवैः (ārtavaíḥ)
आर्तवेभिः¹ (ārtavébhiḥ¹)
dative आर्तवाय (ārtavā́ya) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
ablative आर्तवात् (ārtavā́t) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
genitive आर्तवस्य (ārtavásya) आर्तवयोः (ārtaváyoḥ) आर्तवानाम् (ārtavā́nām)
locative आर्तवे (ārtavé) आर्तवयोः (ārtaváyoḥ) आर्तवेषु (ārtavéṣu)
vocative आर्तव (ā́rtava) आर्तवे (ā́rtave) आर्तवानि (ā́rtavāni)
आर्तवा¹ (ā́rtavā¹)
  • ¹Vedic

Noun

आर्तव • (ārtavá) stemm

  1. a section of the year, a combination of many seasons
    • c. 1200 BCE – 1000 BCE, Atharvaveda 5.28.2:
      अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
      आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥
      agniḥ sūryaścandramā bhūmirāpo dyaurantarikṣaṃ pradiśo diśaśca.
      ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu.
      May Agni, Sun, and Moon, and Earth, and Waters, Sky, Air, the Quarters and the Points between them,
      And Parts of Years accordant with the Seasons by this three-threaded Amulet preserve me.

Declension

Masculine a-stem declension of आर्तव
singular dual plural
nominative आर्तवः (ārtaváḥ) आर्तवौ (ārtavaú)
आर्तवा¹ (ārtavā́¹)
आर्तवाः (ārtavā́ḥ)
आर्तवासः¹ (ārtavā́saḥ¹)
accusative आर्तवम् (ārtavám) आर्तवौ (ārtavaú)
आर्तवा¹ (ārtavā́¹)
आर्तवान् (ārtavā́n)
instrumental आर्तवेन (ārtavéna) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवैः (ārtavaíḥ)
आर्तवेभिः¹ (ārtavébhiḥ¹)
dative आर्तवाय (ārtavā́ya) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
ablative आर्तवात् (ārtavā́t) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
genitive आर्तवस्य (ārtavásya) आर्तवयोः (ārtaváyoḥ) आर्तवानाम् (ārtavā́nām)
locative आर्तवे (ārtavé) आर्तवयोः (ārtaváyoḥ) आर्तवेषु (ārtavéṣu)
vocative आर्तव (ā́rtava) आर्तवौ (ā́rtavau)
आर्तवा¹ (ā́rtavā¹)
आर्तवाः (ā́rtavāḥ)
आर्तवासः¹ (ā́rtavāsaḥ¹)
  • ¹Vedic

Noun

आर्तव • (ārtavá) stemn

  1. menstruation, the menstrual discharge
    • c. 600 BCE – 600 CE, Suśruta, Suśruta Saṃhitā
    • c. 200 BCE – 200 CE, Manusmṛti 4.40:
      नोपगच्छेत् प्रमत्तो ऽपि स्त्रियं आर्तवदर्शने ।
      समानशयने चैव न शयीत तया सह ॥
      nopagacchet pramatto ʼpi striyaṃ ārtavadarśane.
      samānaśayane caiva na śayīta tayā saha.
      Even though mad with desire, he may not approach his wife [for intercourse] when she is experiencing her menstrual flow; he may also not sleep with her in the same bed.

Declension

Neuter a-stem declension of आर्तव
singular dual plural
nominative आर्तवम् (ārtavám) आर्तवे (ārtavé) आर्तवानि (ārtavā́ni)
आर्तवा¹ (ārtavā́¹)
accusative आर्तवम् (ārtavám) आर्तवे (ārtavé) आर्तवानि (ārtavā́ni)
आर्तवा¹ (ārtavā́¹)
instrumental आर्तवेन (ārtavéna) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवैः (ārtavaíḥ)
आर्तवेभिः¹ (ārtavébhiḥ¹)
dative आर्तवाय (ārtavā́ya) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
ablative आर्तवात् (ārtavā́t) आर्तवाभ्याम् (ārtavā́bhyām) आर्तवेभ्यः (ārtavébhyaḥ)
genitive आर्तवस्य (ārtavásya) आर्तवयोः (ārtaváyoḥ) आर्तवानाम् (ārtavā́nām)
locative आर्तवे (ārtavé) आर्तवयोः (ārtaváyoḥ) आर्तवेषु (ārtavéṣu)
vocative आर्तव (ā́rtava) आर्तवे (ā́rtave) आर्तवानि (ā́rtavāni)
आर्तवा¹ (ā́rtavā¹)
  • ¹Vedic

Descendants

  • Malayalam: ആർത്തവം (āṟttavaṁ)

References