आर्यमण

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of अर्यमन् (aryamán).

Pronunciation

Adjective

आर्यमण • (āryamaṇa) stem

  1. belonging to or related to Aryaman

Declension

Masculine a-stem declension of आर्यमण
singular dual plural
nominative आर्यमणः (āryamaṇaḥ) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणाः (āryamaṇāḥ)
आर्यमणासः¹ (āryamaṇāsaḥ¹)
accusative आर्यमणम् (āryamaṇam) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणान् (āryamaṇān)
instrumental आर्यमणेन (āryamaṇena) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणैः (āryamaṇaiḥ)
आर्यमणेभिः¹ (āryamaṇebhiḥ¹)
dative आर्यमणाय (āryamaṇāya) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
ablative आर्यमणात् (āryamaṇāt) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
genitive आर्यमणस्य (āryamaṇasya) आर्यमणयोः (āryamaṇayoḥ) आर्यमणानाम् (āryamaṇānām)
locative आर्यमणे (āryamaṇe) आर्यमणयोः (āryamaṇayoḥ) आर्यमणेषु (āryamaṇeṣu)
vocative आर्यमण (āryamaṇa) आर्यमणौ (āryamaṇau)
आर्यमणा¹ (āryamaṇā¹)
आर्यमणाः (āryamaṇāḥ)
आर्यमणासः¹ (āryamaṇāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of आर्यमणी
singular dual plural
nominative आर्यमणी (āryamaṇī) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमण्यः (āryamaṇyaḥ)
आर्यमणीः¹ (āryamaṇīḥ¹)
accusative आर्यमणीम् (āryamaṇīm) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमणीः (āryamaṇīḥ)
instrumental आर्यमण्या (āryamaṇyā) आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभिः (āryamaṇībhiḥ)
dative आर्यमण्यै (āryamaṇyai) आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभ्यः (āryamaṇībhyaḥ)
ablative आर्यमण्याः (āryamaṇyāḥ)
आर्यमण्यै² (āryamaṇyai²)
आर्यमणीभ्याम् (āryamaṇībhyām) आर्यमणीभ्यः (āryamaṇībhyaḥ)
genitive आर्यमण्याः (āryamaṇyāḥ)
आर्यमण्यै² (āryamaṇyai²)
आर्यमण्योः (āryamaṇyoḥ) आर्यमणीनाम् (āryamaṇīnām)
locative आर्यमण्याम् (āryamaṇyām) आर्यमण्योः (āryamaṇyoḥ) आर्यमणीषु (āryamaṇīṣu)
vocative आर्यमणि (āryamaṇi) आर्यमण्यौ (āryamaṇyau)
आर्यमणी¹ (āryamaṇī¹)
आर्यमण्यः (āryamaṇyaḥ)
आर्यमणीः¹ (āryamaṇīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आर्यमण
singular dual plural
nominative आर्यमणम् (āryamaṇam) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
accusative आर्यमणम् (āryamaṇam) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
instrumental आर्यमणेन (āryamaṇena) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणैः (āryamaṇaiḥ)
आर्यमणेभिः¹ (āryamaṇebhiḥ¹)
dative आर्यमणाय (āryamaṇāya) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
ablative आर्यमणात् (āryamaṇāt) आर्यमणाभ्याम् (āryamaṇābhyām) आर्यमणेभ्यः (āryamaṇebhyaḥ)
genitive आर्यमणस्य (āryamaṇasya) आर्यमणयोः (āryamaṇayoḥ) आर्यमणानाम् (āryamaṇānām)
locative आर्यमणे (āryamaṇe) आर्यमणयोः (āryamaṇayoḥ) आर्यमणेषु (āryamaṇeṣu)
vocative आर्यमण (āryamaṇa) आर्यमणे (āryamaṇe) आर्यमणानि (āryamaṇāni)
आर्यमणा¹ (āryamaṇā¹)
  • ¹Vedic

Further reading

  • Monier Williams (1899) “आर्यमण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 152, column 3.
  • Hellwig, Oliver (2010–2025) “āryamaṇa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.