आलम्भ

Hindi

Pronunciation

  • (Delhi) IPA(key): /ɑː.ləmbʱ/, [äː.lɐ̃mbʱ]

Noun

आलम्भ • (ālambhm

  1. alternative form of आलंभ (ālambh)

Declension

Declension of आलम्भ (masc cons-stem)
singular plural
direct आलम्भ
ālambh
आलम्भ
ālambh
oblique आलम्भ
ālambh
आलम्भों
ālambhõ
vocative आलम्भ
ālambh
आलम्भो
ālambho

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) +‎ लम्भ (lambha).

Pronunciation

Noun

आलम्भ • (ālambha) stemm

  1. taking hold of, seizing, touching
  2. tearing off, rooting out (plants)
  3. killing, sacrificing

Declension

Masculine a-stem declension of आलम्भ
singular dual plural
nominative आलम्भः (ālambhaḥ) आलम्भौ (ālambhau)
आलम्भा¹ (ālambhā¹)
आलम्भाः (ālambhāḥ)
आलम्भासः¹ (ālambhāsaḥ¹)
accusative आलम्भम् (ālambham) आलम्भौ (ālambhau)
आलम्भा¹ (ālambhā¹)
आलम्भान् (ālambhān)
instrumental आलम्भेन (ālambhena) आलम्भाभ्याम् (ālambhābhyām) आलम्भैः (ālambhaiḥ)
आलम्भेभिः¹ (ālambhebhiḥ¹)
dative आलम्भाय (ālambhāya) आलम्भाभ्याम् (ālambhābhyām) आलम्भेभ्यः (ālambhebhyaḥ)
ablative आलम्भात् (ālambhāt) आलम्भाभ्याम् (ālambhābhyām) आलम्भेभ्यः (ālambhebhyaḥ)
genitive आलम्भस्य (ālambhasya) आलम्भयोः (ālambhayoḥ) आलम्भानाम् (ālambhānām)
locative आलम्भे (ālambhe) आलम्भयोः (ālambhayoḥ) आलम्भेषु (ālambheṣu)
vocative आलम्भ (ālambha) आलम्भौ (ālambhau)
आलम्भा¹ (ālambhā¹)
आलम्भाः (ālambhāḥ)
आलम्भासः¹ (ālambhāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: आलंभ (ālambh) (learned)

Further reading