आलिङ्गन

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) +‎ लिङ्गन (liṅgana).

Pronunciation

Noun

आलिङ्गन • (āliṅgana) stemn

  1. the act of embracing; a hug, embrace

Declension

Neuter a-stem declension of आलिङ्गन
singular dual plural
nominative आलिङ्गनम् (āliṅganam) आलिङ्गने (āliṅgane) आलिङ्गनानि (āliṅganāni)
आलिङ्गना¹ (āliṅganā¹)
accusative आलिङ्गनम् (āliṅganam) आलिङ्गने (āliṅgane) आलिङ्गनानि (āliṅganāni)
आलिङ्गना¹ (āliṅganā¹)
instrumental आलिङ्गनेन (āliṅganena) आलिङ्गनाभ्याम् (āliṅganābhyām) आलिङ्गनैः (āliṅganaiḥ)
आलिङ्गनेभिः¹ (āliṅganebhiḥ¹)
dative आलिङ्गनाय (āliṅganāya) आलिङ्गनाभ्याम् (āliṅganābhyām) आलिङ्गनेभ्यः (āliṅganebhyaḥ)
ablative आलिङ्गनात् (āliṅganāt) आलिङ्गनाभ्याम् (āliṅganābhyām) आलिङ्गनेभ्यः (āliṅganebhyaḥ)
genitive आलिङ्गनस्य (āliṅganasya) आलिङ्गनयोः (āliṅganayoḥ) आलिङ्गनानाम् (āliṅganānām)
locative आलिङ्गने (āliṅgane) आलिङ्गनयोः (āliṅganayoḥ) आलिङ्गनेषु (āliṅganeṣu)
vocative आलिङ्गन (āliṅgana) आलिङ्गने (āliṅgane) आलिङ्गनानि (āliṅganāni)
आलिङ्गना¹ (āliṅganā¹)
  • ¹Vedic

Descendants

Further reading