आशिष्ठ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *HáHćištʰas (fastest, swiftest, quickest), from Proto-Indo-European *HóHḱ-isth₂-o-s (fastest, swiftest, quickest), superlative of *HéHḱus (fast, swift). Cognate with Avestan 𐬁𐬯𐬌𐬱𐬙𐬀 (āsišta, swistest), Ancient Greek ὤκιστος (ṓkistos).

Pronunciation

Adjective

आशिष्ठ • (ā́śiṣṭha)

  1. superlative degree of आशु (āśú); fastest, quickest, swiftest
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.24.13:
      उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।
      वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥
      utā́śiṣṭhā ánu śṛṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā.
      vīḷudvéṣā ánu váśa ṛṇámādadíḥ sá ha vājī́ samithé bráhmaṇaspátiḥ.
      Even the fastest draft horses obey him. An inspired singer who performs in assemblies, (with his) poetic gift he brings rewards.
      Firm in hatred, seeking debt according to (his) will, this Brahmanaspati is the winner of the competition.
    • c. 700 BCE, Śatapatha Brāhmaṇa 13.1.2.7:
      वायवे त्वा जुष्टं प्रोक्षामीति वायुर् वै देवानाम् आशिष्ठो जवम् एवास्मिन् दधाति तस्माद् अश्वः पशूनाम् आशिष्ठः
      vāyave tvā juṣṭaṃ prokṣāmīti vāyur vai devānām āśiṣṭho javam evāsmin dadhāti tasmād aśvaḥ paśūnām āśiṣṭhaḥ
      "I sprinkle thee [with water], thou who art beloved of Vāyu", --for Vāyu is the swiftest of the gods: it is speed he bestows on it, whence the horse is the swiftest of the animals.

Declension

Masculine a-stem declension of आशिष्ठ
singular dual plural
nominative आशिष्ठः (ā́śiṣṭhaḥ) आशिष्ठौ (ā́śiṣṭhau)
आशिष्ठा¹ (ā́śiṣṭhā¹)
आशिष्ठाः (ā́śiṣṭhāḥ)
आशिष्ठासः¹ (ā́śiṣṭhāsaḥ¹)
accusative आशिष्ठम् (ā́śiṣṭham) आशिष्ठौ (ā́śiṣṭhau)
आशिष्ठा¹ (ā́śiṣṭhā¹)
आशिष्ठान् (ā́śiṣṭhān)
instrumental आशिष्ठेन (ā́śiṣṭhena) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठैः (ā́śiṣṭhaiḥ)
आशिष्ठेभिः¹ (ā́śiṣṭhebhiḥ¹)
dative आशिष्ठाय (ā́śiṣṭhāya) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठेभ्यः (ā́śiṣṭhebhyaḥ)
ablative आशिष्ठात् (ā́śiṣṭhāt) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठेभ्यः (ā́śiṣṭhebhyaḥ)
genitive आशिष्ठस्य (ā́śiṣṭhasya) आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठानाम् (ā́śiṣṭhānām)
locative आशिष्ठे (ā́śiṣṭhe) आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठेषु (ā́śiṣṭheṣu)
vocative आशिष्ठ (ā́śiṣṭha) आशिष्ठौ (ā́śiṣṭhau)
आशिष्ठा¹ (ā́śiṣṭhā¹)
आशिष्ठाः (ā́śiṣṭhāḥ)
आशिष्ठासः¹ (ā́śiṣṭhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of आशिष्ठा
singular dual plural
nominative आशिष्ठा (ā́śiṣṭhā) आशिष्ठे (ā́śiṣṭhe) आशिष्ठाः (ā́śiṣṭhāḥ)
accusative आशिष्ठाम् (ā́śiṣṭhām) आशिष्ठे (ā́śiṣṭhe) आशिष्ठाः (ā́śiṣṭhāḥ)
instrumental आशिष्ठया (ā́śiṣṭhayā)
आशिष्ठा¹ (ā́śiṣṭhā¹)
आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठाभिः (ā́śiṣṭhābhiḥ)
dative आशिष्ठायै (ā́śiṣṭhāyai) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठाभ्यः (ā́śiṣṭhābhyaḥ)
ablative आशिष्ठायाः (ā́śiṣṭhāyāḥ)
आशिष्ठायै² (ā́śiṣṭhāyai²)
आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठाभ्यः (ā́śiṣṭhābhyaḥ)
genitive आशिष्ठायाः (ā́śiṣṭhāyāḥ)
आशिष्ठायै² (ā́śiṣṭhāyai²)
आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठानाम् (ā́śiṣṭhānām)
locative आशिष्ठायाम् (ā́śiṣṭhāyām) आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठासु (ā́śiṣṭhāsu)
vocative आशिष्ठे (ā́śiṣṭhe) आशिष्ठे (ā́śiṣṭhe) आशिष्ठाः (ā́śiṣṭhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आशिष्ठ
singular dual plural
nominative आशिष्ठम् (ā́śiṣṭham) आशिष्ठे (ā́śiṣṭhe) आशिष्ठानि (ā́śiṣṭhāni)
आशिष्ठा¹ (ā́śiṣṭhā¹)
accusative आशिष्ठम् (ā́śiṣṭham) आशिष्ठे (ā́śiṣṭhe) आशिष्ठानि (ā́śiṣṭhāni)
आशिष्ठा¹ (ā́śiṣṭhā¹)
instrumental आशिष्ठेन (ā́śiṣṭhena) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठैः (ā́śiṣṭhaiḥ)
आशिष्ठेभिः¹ (ā́śiṣṭhebhiḥ¹)
dative आशिष्ठाय (ā́śiṣṭhāya) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठेभ्यः (ā́śiṣṭhebhyaḥ)
ablative आशिष्ठात् (ā́śiṣṭhāt) आशिष्ठाभ्याम् (ā́śiṣṭhābhyām) आशिष्ठेभ्यः (ā́śiṣṭhebhyaḥ)
genitive आशिष्ठस्य (ā́śiṣṭhasya) आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठानाम् (ā́śiṣṭhānām)
locative आशिष्ठे (ā́śiṣṭhe) आशिष्ठयोः (ā́śiṣṭhayoḥ) आशिष्ठेषु (ā́śiṣṭheṣu)
vocative आशिष्ठ (ā́śiṣṭha) आशिष्ठे (ā́śiṣṭhe) आशिष्ठानि (ā́śiṣṭhāni)
आशिष्ठा¹ (ā́śiṣṭhā¹)
  • ¹Vedic