आस्फुजित्

Sanskrit

Alternative scripts

Etymology

Borrowed from Ancient Greek Ᾰ̓φροδῑ́τη (Ăphrodī́tē, Venus (goddess and planet)). Compare आर (āra, Mars), कोण (koṇa, Saturn), and ज्यौ (jyau, Jupiter).

Pronunciation

Proper noun

आस्फुजित् • (āsphujit) stemm

  1. the planet Venus
    Synonym: शुक्र (śukra)

Declension

Masculine root-stem declension of आस्फुजित्
singular dual plural
nominative आस्फुजित् (āsphujit) आस्फुजितौ (āsphujitau)
आस्फुजिता¹ (āsphujitā¹)
आस्फुजितः (āsphujitaḥ)
accusative आस्फुजितम् (āsphujitam) आस्फुजितौ (āsphujitau)
आस्फुजिता¹ (āsphujitā¹)
आस्फुजितः (āsphujitaḥ)
instrumental आस्फुजिता (āsphujitā) आस्फुजिद्भ्याम् (āsphujidbhyām) आस्फुजिद्भिः (āsphujidbhiḥ)
dative आस्फुजिते (āsphujite) आस्फुजिद्भ्याम् (āsphujidbhyām) आस्फुजिद्भ्यः (āsphujidbhyaḥ)
ablative आस्फुजितः (āsphujitaḥ) आस्फुजिद्भ्याम् (āsphujidbhyām) आस्फुजिद्भ्यः (āsphujidbhyaḥ)
genitive आस्फुजितः (āsphujitaḥ) आस्फुजितोः (āsphujitoḥ) आस्फुजिताम् (āsphujitām)
locative आस्फुजिति (āsphujiti) आस्फुजितोः (āsphujitoḥ) आस्फुजित्सु (āsphujitsu)
vocative आस्फुजित् (āsphujit) आस्फुजितौ (āsphujitau)
आस्फुजिता¹ (āsphujitā¹)
आस्फुजितः (āsphujitaḥ)
  • ¹Vedic

References