ज्यौ

Sanskrit

Etymology

Borrowed from Ancient Greek Ζεύς (Zeús). Doublet of द्यु (dyú).

Pronunciation

Noun

ज्यौ • (jyau) stemm

  1. the planet Jupiter (VarBṛ.)

Declension

Masculine au-stem declension of ज्यौ
singular dual plural
nominative ज्यौः (jyauḥ) ज्यावौ (jyāvau) ज्यावः (jyāvaḥ)
accusative ज्यावम् (jyāvam) ज्यावौ (jyāvau) ज्यावः (jyāvaḥ)
instrumental ज्यावा (jyāvā) ज्यौभ्याम् (jyaubhyām) ज्यौभिः (jyaubhiḥ)
dative ज्यावे (jyāve) ज्यौभ्याम् (jyaubhyām) ज्यौभ्यः (jyaubhyaḥ)
ablative ज्यावः (jyāvaḥ) ज्यौभ्याम् (jyaubhyām) ज्यौभ्यः (jyaubhyaḥ)
genitive ज्यावः (jyāvaḥ) ज्यावोः (jyāvoḥ) ज्यावाम् (jyāvām)
locative ज्यावि (jyāvi) ज्यावोः (jyāvoḥ) ज्यौषु (jyauṣu)
vocative ज्यौः (jyauḥ) ज्यावौ (jyāvau) ज्यावः (jyāvaḥ)

References