आस्माक

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of अस्माक (asmā́ka)

Pronunciation

Adjective

आस्माक • (āsmāká) stem

  1. our, ours

Declension

Masculine a-stem declension of आस्माक
singular dual plural
nominative आस्माकः (āsmākáḥ) आस्माकौ (āsmākaú)
आस्माका¹ (āsmākā́¹)
आस्माकाः (āsmākā́ḥ)
आस्माकासः¹ (āsmākā́saḥ¹)
accusative आस्माकम् (āsmākám) आस्माकौ (āsmākaú)
आस्माका¹ (āsmākā́¹)
आस्माकान् (āsmākā́n)
instrumental आस्माकेन (āsmākéna) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकैः (āsmākaíḥ)
आस्माकेभिः¹ (āsmākébhiḥ¹)
dative आस्माकाय (āsmākā́ya) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
ablative आस्माकात् (āsmākā́t) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
genitive आस्माकस्य (āsmākásya) आस्माकयोः (āsmākáyoḥ) आस्माकानाम् (āsmākā́nām)
locative आस्माके (āsmāké) आस्माकयोः (āsmākáyoḥ) आस्माकेषु (āsmākéṣu)
vocative आस्माक (ā́smāka) आस्माकौ (ā́smākau)
आस्माका¹ (ā́smākā¹)
आस्माकाः (ā́smākāḥ)
आस्माकासः¹ (ā́smākāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of आस्माकी
singular dual plural
nominative आस्माकी (āsmākī́) आस्माक्यौ (āsmākyaù)
आस्माकी¹ (āsmākī́¹)
आस्माक्यः (āsmākyàḥ)
आस्माकीः¹ (āsmākī́ḥ¹)
accusative आस्माकीम् (āsmākī́m) आस्माक्यौ (āsmākyaù)
आस्माकी¹ (āsmākī́¹)
आस्माकीः (āsmākī́ḥ)
instrumental आस्माक्या (āsmākyā́) आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभिः (āsmākī́bhiḥ)
dative आस्माक्यै (āsmākyaí) आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभ्यः (āsmākī́bhyaḥ)
ablative आस्माक्याः (āsmākyā́ḥ)
आस्माक्यै² (āsmākyaí²)
आस्माकीभ्याम् (āsmākī́bhyām) आस्माकीभ्यः (āsmākī́bhyaḥ)
genitive आस्माक्याः (āsmākyā́ḥ)
आस्माक्यै² (āsmākyaí²)
आस्माक्योः (āsmākyóḥ) आस्माकीनाम् (āsmākī́nām)
locative आस्माक्याम् (āsmākyā́m) आस्माक्योः (āsmākyóḥ) आस्माकीषु (āsmākī́ṣu)
vocative आस्माकि (ā́smāki) आस्माक्यौ (ā́smākyau)
आस्माकी¹ (ā́smākī¹)
आस्माक्यः (ā́smākyaḥ)
आस्माकीः¹ (ā́smākīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आस्माक
singular dual plural
nominative आस्माकम् (āsmākám) आस्माके (āsmāké) आस्माकानि (āsmākā́ni)
आस्माका¹ (āsmākā́¹)
accusative आस्माकम् (āsmākám) आस्माके (āsmāké) आस्माकानि (āsmākā́ni)
आस्माका¹ (āsmākā́¹)
instrumental आस्माकेन (āsmākéna) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकैः (āsmākaíḥ)
आस्माकेभिः¹ (āsmākébhiḥ¹)
dative आस्माकाय (āsmākā́ya) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
ablative आस्माकात् (āsmākā́t) आस्माकाभ्याम् (āsmākā́bhyām) आस्माकेभ्यः (āsmākébhyaḥ)
genitive आस्माकस्य (āsmākásya) आस्माकयोः (āsmākáyoḥ) आस्माकानाम् (āsmākā́nām)
locative आस्माके (āsmāké) आस्माकयोः (āsmākáyoḥ) आस्माकेषु (āsmākéṣu)
vocative आस्माक (ā́smāka) आस्माके (ā́smāke) आस्माकानि (ā́smākāni)
आस्माका¹ (ā́smākā¹)
  • ¹Vedic

References