अस्माक

Sanskrit

Alternative scripts

Etymology

अस्मद् (asmad) +‎ -क (-ka)[1]

Pronunciation

Adjective

अस्माक • (asmā́ka) stem (Vedic)

  1. our, ours

Declension

Masculine a-stem declension of अस्माक
singular dual plural
nominative अस्माकः (asmā́kaḥ) अस्माकौ (asmā́kau)
अस्माका¹ (asmā́kā¹)
अस्माकाः (asmā́kāḥ)
अस्माकासः¹ (asmā́kāsaḥ¹)
accusative अस्माकम् (asmā́kam) अस्माकौ (asmā́kau)
अस्माका¹ (asmā́kā¹)
अस्माकान् (asmā́kān)
instrumental अस्माकेन (asmā́kena) अस्माकाभ्याम् (asmā́kābhyām) अस्माकैः (asmā́kaiḥ)
अस्माकेभिः¹ (asmā́kebhiḥ¹)
dative अस्माकाय (asmā́kāya) अस्माकाभ्याम् (asmā́kābhyām) अस्माकेभ्यः (asmā́kebhyaḥ)
ablative अस्माकात् (asmā́kāt) अस्माकाभ्याम् (asmā́kābhyām) अस्माकेभ्यः (asmā́kebhyaḥ)
genitive अस्माकस्य (asmā́kasya) अस्माकयोः (asmā́kayoḥ) अस्माकानाम् (asmā́kānām)
locative अस्माके (asmā́ke) अस्माकयोः (asmā́kayoḥ) अस्माकेषु (asmā́keṣu)
vocative अस्माक (ásmāka) अस्माकौ (ásmākau)
अस्माका¹ (ásmākā¹)
अस्माकाः (ásmākāḥ)
अस्माकासः¹ (ásmākāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अस्माका
singular dual plural
nominative अस्माका (asmā́kā) अस्माके (asmā́ke) अस्माकाः (asmā́kāḥ)
accusative अस्माकाम् (asmā́kām) अस्माके (asmā́ke) अस्माकाः (asmā́kāḥ)
instrumental अस्माकया (asmā́kayā)
अस्माका¹ (asmā́kā¹)
अस्माकाभ्याम् (asmā́kābhyām) अस्माकाभिः (asmā́kābhiḥ)
dative अस्माकायै (asmā́kāyai) अस्माकाभ्याम् (asmā́kābhyām) अस्माकाभ्यः (asmā́kābhyaḥ)
ablative अस्माकायाः (asmā́kāyāḥ)
अस्माकायै² (asmā́kāyai²)
अस्माकाभ्याम् (asmā́kābhyām) अस्माकाभ्यः (asmā́kābhyaḥ)
genitive अस्माकायाः (asmā́kāyāḥ)
अस्माकायै² (asmā́kāyai²)
अस्माकयोः (asmā́kayoḥ) अस्माकानाम् (asmā́kānām)
locative अस्माकायाम् (asmā́kāyām) अस्माकयोः (asmā́kayoḥ) अस्माकासु (asmā́kāsu)
vocative अस्माके (ásmāke) अस्माके (ásmāke) अस्माकाः (ásmākāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अस्माक
singular dual plural
nominative अस्माकम् (asmā́kam) अस्माके (asmā́ke) अस्माकानि (asmā́kāni)
अस्माका¹ (asmā́kā¹)
accusative अस्माकम् (asmā́kam) अस्माके (asmā́ke) अस्माकानि (asmā́kāni)
अस्माका¹ (asmā́kā¹)
instrumental अस्माकेन (asmā́kena) अस्माकाभ्याम् (asmā́kābhyām) अस्माकैः (asmā́kaiḥ)
अस्माकेभिः¹ (asmā́kebhiḥ¹)
dative अस्माकाय (asmā́kāya) अस्माकाभ्याम् (asmā́kābhyām) अस्माकेभ्यः (asmā́kebhyaḥ)
ablative अस्माकात् (asmā́kāt) अस्माकाभ्याम् (asmā́kābhyām) अस्माकेभ्यः (asmā́kebhyaḥ)
genitive अस्माकस्य (asmā́kasya) अस्माकयोः (asmā́kayoḥ) अस्माकानाम् (asmā́kānām)
locative अस्माके (asmā́ke) अस्माकयोः (asmā́kayoḥ) अस्माकेषु (asmā́keṣu)
vocative अस्माक (ásmāka) अस्माके (ásmāke) अस्माकानि (ásmākāni)
अस्माका¹ (ásmākā¹)
  • ¹Vedic

Derived terms

See also

References

  1. ^ Whitney (1889), Sanskrit Grammar, chapter 17, §1222 c