युष्माक

Sanskrit

Alternative scripts

Etymology

युष्मद् (yuṣmad) +‎ -क (-ka)

Pronunciation

Adjective

युष्माक • (yuṣmā́ka) stem (Vedic)

  1. your, yours, of you all

Declension

Masculine a-stem declension of युष्माक
singular dual plural
nominative युष्माकः (yuṣmā́kaḥ) युष्माकौ (yuṣmā́kau)
युष्माका¹ (yuṣmā́kā¹)
युष्माकाः (yuṣmā́kāḥ)
युष्माकासः¹ (yuṣmā́kāsaḥ¹)
accusative युष्माकम् (yuṣmā́kam) युष्माकौ (yuṣmā́kau)
युष्माका¹ (yuṣmā́kā¹)
युष्माकान् (yuṣmā́kān)
instrumental युष्माकेण (yuṣmā́keṇa) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकैः (yuṣmā́kaiḥ)
युष्माकेभिः¹ (yuṣmā́kebhiḥ¹)
dative युष्माकाय (yuṣmā́kāya) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकेभ्यः (yuṣmā́kebhyaḥ)
ablative युष्माकात् (yuṣmā́kāt) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकेभ्यः (yuṣmā́kebhyaḥ)
genitive युष्माकस्य (yuṣmā́kasya) युष्माकयोः (yuṣmā́kayoḥ) युष्माकाणाम् (yuṣmā́kāṇām)
locative युष्माके (yuṣmā́ke) युष्माकयोः (yuṣmā́kayoḥ) युष्माकेषु (yuṣmā́keṣu)
vocative युष्माक (yúṣmāka) युष्माकौ (yúṣmākau)
युष्माका¹ (yúṣmākā¹)
युष्माकाः (yúṣmākāḥ)
युष्माकासः¹ (yúṣmākāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of युष्माका
singular dual plural
nominative युष्माका (yuṣmā́kā) युष्माके (yuṣmā́ke) युष्माकाः (yuṣmā́kāḥ)
accusative युष्माकाम् (yuṣmā́kām) युष्माके (yuṣmā́ke) युष्माकाः (yuṣmā́kāḥ)
instrumental युष्माकया (yuṣmā́kayā)
युष्माका¹ (yuṣmā́kā¹)
युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकाभिः (yuṣmā́kābhiḥ)
dative युष्माकायै (yuṣmā́kāyai) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकाभ्यः (yuṣmā́kābhyaḥ)
ablative युष्माकायाः (yuṣmā́kāyāḥ)
युष्माकायै² (yuṣmā́kāyai²)
युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकाभ्यः (yuṣmā́kābhyaḥ)
genitive युष्माकायाः (yuṣmā́kāyāḥ)
युष्माकायै² (yuṣmā́kāyai²)
युष्माकयोः (yuṣmā́kayoḥ) युष्माकाणाम् (yuṣmā́kāṇām)
locative युष्माकायाम् (yuṣmā́kāyām) युष्माकयोः (yuṣmā́kayoḥ) युष्माकासु (yuṣmā́kāsu)
vocative युष्माके (yúṣmāke) युष्माके (yúṣmāke) युष्माकाः (yúṣmākāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of युष्माक
singular dual plural
nominative युष्माकम् (yuṣmā́kam) युष्माके (yuṣmā́ke) युष्माकाणि (yuṣmā́kāṇi)
युष्माका¹ (yuṣmā́kā¹)
accusative युष्माकम् (yuṣmā́kam) युष्माके (yuṣmā́ke) युष्माकाणि (yuṣmā́kāṇi)
युष्माका¹ (yuṣmā́kā¹)
instrumental युष्माकेण (yuṣmā́keṇa) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकैः (yuṣmā́kaiḥ)
युष्माकेभिः¹ (yuṣmā́kebhiḥ¹)
dative युष्माकाय (yuṣmā́kāya) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकेभ्यः (yuṣmā́kebhyaḥ)
ablative युष्माकात् (yuṣmā́kāt) युष्माकाभ्याम् (yuṣmā́kābhyām) युष्माकेभ्यः (yuṣmā́kebhyaḥ)
genitive युष्माकस्य (yuṣmā́kasya) युष्माकयोः (yuṣmā́kayoḥ) युष्माकाणाम् (yuṣmā́kāṇām)
locative युष्माके (yuṣmā́ke) युष्माकयोः (yuṣmā́kayoḥ) युष्माकेषु (yuṣmā́keṣu)
vocative युष्माक (yúṣmāka) युष्माके (yúṣmāke) युष्माकाणि (yúṣmākāṇi)
युष्माका¹ (yúṣmākā¹)
  • ¹Vedic

Derived terms

See also

References