यौष्माक

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of युष्माक (yuṣmā́ka)

Pronunciation

Adjective

यौष्माक • (yauṣmāka) stem

  1. your, yours

Declension

Masculine a-stem declension of यौष्माक
singular dual plural
nominative यौष्माकः (yauṣmākaḥ) यौष्माकौ (yauṣmākau)
यौष्माका¹ (yauṣmākā¹)
यौष्माकाः (yauṣmākāḥ)
यौष्माकासः¹ (yauṣmākāsaḥ¹)
accusative यौष्माकम् (yauṣmākam) यौष्माकौ (yauṣmākau)
यौष्माका¹ (yauṣmākā¹)
यौष्माकान् (yauṣmākān)
instrumental यौष्माकेण (yauṣmākeṇa) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकैः (yauṣmākaiḥ)
यौष्माकेभिः¹ (yauṣmākebhiḥ¹)
dative यौष्माकाय (yauṣmākāya) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकेभ्यः (yauṣmākebhyaḥ)
ablative यौष्माकात् (yauṣmākāt) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकेभ्यः (yauṣmākebhyaḥ)
genitive यौष्माकस्य (yauṣmākasya) यौष्माकयोः (yauṣmākayoḥ) यौष्माकाणाम् (yauṣmākāṇām)
locative यौष्माके (yauṣmāke) यौष्माकयोः (yauṣmākayoḥ) यौष्माकेषु (yauṣmākeṣu)
vocative यौष्माक (yauṣmāka) यौष्माकौ (yauṣmākau)
यौष्माका¹ (yauṣmākā¹)
यौष्माकाः (yauṣmākāḥ)
यौष्माकासः¹ (yauṣmākāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of यौष्माकी
singular dual plural
nominative यौष्माकी (yauṣmākī) यौष्माक्यौ (yauṣmākyau)
यौष्माकी¹ (yauṣmākī¹)
यौष्माक्यः (yauṣmākyaḥ)
यौष्माकीः¹ (yauṣmākīḥ¹)
accusative यौष्माकीम् (yauṣmākīm) यौष्माक्यौ (yauṣmākyau)
यौष्माकी¹ (yauṣmākī¹)
यौष्माकीः (yauṣmākīḥ)
instrumental यौष्माक्या (yauṣmākyā) यौष्माकीभ्याम् (yauṣmākībhyām) यौष्माकीभिः (yauṣmākībhiḥ)
dative यौष्माक्यै (yauṣmākyai) यौष्माकीभ्याम् (yauṣmākībhyām) यौष्माकीभ्यः (yauṣmākībhyaḥ)
ablative यौष्माक्याः (yauṣmākyāḥ)
यौष्माक्यै² (yauṣmākyai²)
यौष्माकीभ्याम् (yauṣmākībhyām) यौष्माकीभ्यः (yauṣmākībhyaḥ)
genitive यौष्माक्याः (yauṣmākyāḥ)
यौष्माक्यै² (yauṣmākyai²)
यौष्माक्योः (yauṣmākyoḥ) यौष्माकीणाम् (yauṣmākīṇām)
locative यौष्माक्याम् (yauṣmākyām) यौष्माक्योः (yauṣmākyoḥ) यौष्माकीषु (yauṣmākīṣu)
vocative यौष्माकि (yauṣmāki) यौष्माक्यौ (yauṣmākyau)
यौष्माकी¹ (yauṣmākī¹)
यौष्माक्यः (yauṣmākyaḥ)
यौष्माकीः¹ (yauṣmākīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यौष्माक
singular dual plural
nominative यौष्माकम् (yauṣmākam) यौष्माके (yauṣmāke) यौष्माकाणि (yauṣmākāṇi)
यौष्माका¹ (yauṣmākā¹)
accusative यौष्माकम् (yauṣmākam) यौष्माके (yauṣmāke) यौष्माकाणि (yauṣmākāṇi)
यौष्माका¹ (yauṣmākā¹)
instrumental यौष्माकेण (yauṣmākeṇa) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकैः (yauṣmākaiḥ)
यौष्माकेभिः¹ (yauṣmākebhiḥ¹)
dative यौष्माकाय (yauṣmākāya) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकेभ्यः (yauṣmākebhyaḥ)
ablative यौष्माकात् (yauṣmākāt) यौष्माकाभ्याम् (yauṣmākābhyām) यौष्माकेभ्यः (yauṣmākebhyaḥ)
genitive यौष्माकस्य (yauṣmākasya) यौष्माकयोः (yauṣmākayoḥ) यौष्माकाणाम् (yauṣmākāṇām)
locative यौष्माके (yauṣmāke) यौष्माकयोः (yauṣmākayoḥ) यौष्माकेषु (yauṣmākeṣu)
vocative यौष्माक (yauṣmāka) यौष्माके (yauṣmāke) यौष्माकाणि (yauṣmākāṇi)
यौष्माका¹ (yauṣmākā¹)
  • ¹Vedic

References