युष्मद्

Sanskrit

Alternative scripts

Etymology

Derived from Proto-Indo-European *yúHs (you (pl.)).

Pronunciation

Pronoun

युष्मद् • (yuṣmad)

  1. the base of the second-person pronoun

Declension

Declension of युष्मद्
Singular Dual Plural
Nominative त्वम् (tvam) यु॒वाम् (yuvā́m) यू॒यम् (yūyám)
Accusative त्वाम् (tvām) यु॒वाम् (yuvā́m) यु॒ष्मान् (yuṣmā́n)
Instrumental त्वया॑ (tváyā) यु॒वाभ्या॑म् (yuvā́bhyām) यु॒ष्माभिः॑ (yuṣmā́bhiḥ)
Dative तुभ्य॒म् (túbhyam) यु॒वाभ्या॑म् (yuvā́bhyām) यु॒ष्मभ्य॑म् (yuṣmábhyam)
Ablative त्वत् (tvat) यु॒वाभ्या॑म् (yuvā́bhyām) यु॒ष्मत् (yuṣmát)
Genitive तव॑ (táva) यु॒वयोः॑ (yuváyoḥ) यु॒ष्माक॑म् (yuṣmā́kam)
Locative त्वयि॑ (tváyi) यु॒वयोः॑ (yuváyoḥ) यु॒ष्मासु॑ (yuṣmā́su)

Enclitic Variants:

Declension of युष्मद्
Singular Dual Plural
Nominative
Accusative त्वा (tvā) वाम् (vām) वः (vaḥ)
Instrumental
Dative ते (te) वाम् (vām) वः (vaḥ)
Ablative
Genitive ते (te) वाम् (vām) वः (vaḥ)
Locative

References