अस्मद्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *n̥sméd (us), ablative plural of *éǵh₂. Compare Latin nōs, Gothic 𐌿𐌽𐍃 (uns), Old English ūs (> modern English us).

Pronunciation

Pronoun

अस्मद् • (asmad)

  1. the base of the first person plural pronoun

Declension

Declension of अस्मद्
Singular Dual Plural
Nominative अहम् (aham) आवाम् (āvām) वयम् (vayam)
Accusative माम् (mām) आवाम् (āvām) अस्मान् (asmān)
Instrumental मया (mayā) आवाभ्याम् (āvābhyām) अस्माभिः (asmābhiḥ)
Dative मह्यम् (mahyam) आवाभ्याम् (āvābhyām) अस्मभ्यम् (asmabhyam)
Ablative मत् (mat) आवाभ्याम् (āvābhyām) अस्मत् (asmat)
Genitive मम / मे (mama / me) आवयोः (āvayoḥ) अस्माकम् (asmākam)
Locative मयि (mayi) आवयोः (āvayoḥ) अस्मासु (asmāsu)

Derived terms

  • अस्मत्सखि (asmátsakhi)
  • अस्मदीय (asmadīya)
  • अस्मद्रात (asmádrāta)

References