इक्ष्वाकु

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Proper noun

इक्ष्वाकु • (ikṣvākú) stemm

  1. (Hinduism) The first king of Ayodhya, one of the sons of Vaivasvata Manu, ancestor of Rāma.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.60.4:
      यस्य॑इ॒क्ष्वा॒कुरुप॑ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते।
      दि॒वी॑व॒ पञ्च॑ कृ॒ष्टयः॑॥
      yásyaikṣvākúrúpa vraté revā́nmarāyyédhate.
      divī̀va páñca kṛṣṭáyaḥ.
      Him in whose service flourishes Ikṣvāku rich and dazzling bright.
      As the Five Tribes that are in heaven.

Declension

Masculine u-stem declension of इक्ष्वाकु
singular dual plural
nominative इक्ष्वाकुः (ikṣvākúḥ) इक्ष्वाकू (ikṣvākū́) इक्ष्वाकवः (ikṣvākávaḥ)
accusative इक्ष्वाकुम् (ikṣvākúm) इक्ष्वाकू (ikṣvākū́) इक्ष्वाकून् (ikṣvākū́n)
instrumental इक्ष्वाकुणा (ikṣvākúṇā)
इक्ष्वाक्वा¹ (ikṣvākvā́¹)
इक्ष्वाकुभ्याम् (ikṣvākúbhyām) इक्ष्वाकुभिः (ikṣvākúbhiḥ)
dative इक्ष्वाकवे (ikṣvākáve)
इक्ष्वाक्वे¹ (ikṣvākvé¹)
इक्ष्वाकुभ्याम् (ikṣvākúbhyām) इक्ष्वाकुभ्यः (ikṣvākúbhyaḥ)
ablative इक्ष्वाकोः (ikṣvākóḥ)
इक्ष्वाक्वः¹ (ikṣvākváḥ¹)
इक्ष्वाकुभ्याम् (ikṣvākúbhyām) इक्ष्वाकुभ्यः (ikṣvākúbhyaḥ)
genitive इक्ष्वाकोः (ikṣvākóḥ)
इक्ष्वाक्वः¹ (ikṣvākváḥ¹)
इक्ष्वाक्वोः (ikṣvākvóḥ) इक्ष्वाकूणाम् (ikṣvākūṇā́m)
locative इक्ष्वाकौ (ikṣvākaú) इक्ष्वाक्वोः (ikṣvākvóḥ) इक्ष्वाकुषु (ikṣvākúṣu)
vocative इक्ष्वाको (íkṣvāko) इक्ष्वाकू (íkṣvākū) इक्ष्वाकवः (íkṣvākavaḥ)
  • ¹Vedic

Noun

इक्ष्वाकु • (ikṣvāku) stemf

  1. a bitter gourd, according to some the colocynth

Declension

Feminine u-stem declension of इक्ष्वाकु
singular dual plural
nominative इक्ष्वाकुः (ikṣvākuḥ) इक्ष्वाकू (ikṣvākū) इक्ष्वाकवः (ikṣvākavaḥ)
accusative इक्ष्वाकुम् (ikṣvākum) इक्ष्वाकू (ikṣvākū) इक्ष्वाकूः (ikṣvākūḥ)
instrumental इक्ष्वाक्वा (ikṣvākvā) इक्ष्वाकुभ्याम् (ikṣvākubhyām) इक्ष्वाकुभिः (ikṣvākubhiḥ)
dative इक्ष्वाकवे (ikṣvākave)
इक्ष्वाक्वै¹ (ikṣvākvai¹)
इक्ष्वाकुभ्याम् (ikṣvākubhyām) इक्ष्वाकुभ्यः (ikṣvākubhyaḥ)
ablative इक्ष्वाकोः (ikṣvākoḥ)
इक्ष्वाक्वाः¹ (ikṣvākvāḥ¹)
इक्ष्वाक्वै² (ikṣvākvai²)
इक्ष्वाकुभ्याम् (ikṣvākubhyām) इक्ष्वाकुभ्यः (ikṣvākubhyaḥ)
genitive इक्ष्वाकोः (ikṣvākoḥ)
इक्ष्वाक्वाः¹ (ikṣvākvāḥ¹)
इक्ष्वाक्वै² (ikṣvākvai²)
इक्ष्वाक्वोः (ikṣvākvoḥ) इक्ष्वाकूणाम् (ikṣvākūṇām)
locative इक्ष्वाकौ (ikṣvākau)
इक्ष्वाक्वाम्¹ (ikṣvākvām¹)
इक्ष्वाक्वोः (ikṣvākvoḥ) इक्ष्वाकुषु (ikṣvākuṣu)
vocative इक्ष्वाको (ikṣvāko) इक्ष्वाकू (ikṣvākū) इक्ष्वाकवः (ikṣvākavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

References