इङ्गन

Sanskrit

Alternative scripts

Etymology

From the root इङ्ग् (iṅg) +‎ -अन (-ana).

Pronunciation

Noun

इङ्गन • (iṅgana) stemn

  1. shaking, moving
  2. (grammar) separation of one member of a compound from another
  3. separation by the avagraha or mark of tmesis

Declension

Neuter a-stem declension of इङ्गन
singular dual plural
nominative इङ्गनम् (iṅganam) इङ्गने (iṅgane) इङ्गनानि (iṅganāni)
इङ्गना¹ (iṅganā¹)
accusative इङ्गनम् (iṅganam) इङ्गने (iṅgane) इङ्गनानि (iṅganāni)
इङ्गना¹ (iṅganā¹)
instrumental इङ्गनेन (iṅganena) इङ्गनाभ्याम् (iṅganābhyām) इङ्गनैः (iṅganaiḥ)
इङ्गनेभिः¹ (iṅganebhiḥ¹)
dative इङ्गनाय (iṅganāya) इङ्गनाभ्याम् (iṅganābhyām) इङ्गनेभ्यः (iṅganebhyaḥ)
ablative इङ्गनात् (iṅganāt) इङ्गनाभ्याम् (iṅganābhyām) इङ्गनेभ्यः (iṅganebhyaḥ)
genitive इङ्गनस्य (iṅganasya) इङ्गनयोः (iṅganayoḥ) इङ्गनानाम् (iṅganānām)
locative इङ्गने (iṅgane) इङ्गनयोः (iṅganayoḥ) इङ्गनेषु (iṅganeṣu)
vocative इङ्गन (iṅgana) इङ्गने (iṅgane) इङ्गनानि (iṅganāni)
इङ्गना¹ (iṅganā¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: इंगन (iṅgan)

References