ज्योतिरिङ्गण

Sanskrit

Alternative scripts

Etymology

Compound of ज्योतिर् (jyotir, light) +‎ इङ्गन (iṅgana, moving, shaking), literally moving light.

Pronunciation

Noun

ज्योतिरिङ्गण • (jyotiriṅgaṇa) stemm

  1. (Classical Sanskrit) firefly
    Synonyms: see Thesaurus:खद्योत

Declension

Masculine a-stem declension of ज्योतिरिङ्गण
singular dual plural
nominative ज्योतिरिङ्गणः (jyotiriṅgaṇaḥ) ज्योतिरिङ्गणौ (jyotiriṅgaṇau) ज्योतिरिङ्गणाः (jyotiriṅgaṇāḥ)
accusative ज्योतिरिङ्गणम् (jyotiriṅgaṇam) ज्योतिरिङ्गणौ (jyotiriṅgaṇau) ज्योतिरिङ्गणान् (jyotiriṅgaṇān)
instrumental ज्योतिरिङ्गणेन (jyotiriṅgaṇena) ज्योतिरिङ्गणाभ्याम् (jyotiriṅgaṇābhyām) ज्योतिरिङ्गणैः (jyotiriṅgaṇaiḥ)
dative ज्योतिरिङ्गणाय (jyotiriṅgaṇāya) ज्योतिरिङ्गणाभ्याम् (jyotiriṅgaṇābhyām) ज्योतिरिङ्गणेभ्यः (jyotiriṅgaṇebhyaḥ)
ablative ज्योतिरिङ्गणात् (jyotiriṅgaṇāt) ज्योतिरिङ्गणाभ्याम् (jyotiriṅgaṇābhyām) ज्योतिरिङ्गणेभ्यः (jyotiriṅgaṇebhyaḥ)
genitive ज्योतिरिङ्गणस्य (jyotiriṅgaṇasya) ज्योतिरिङ्गणयोः (jyotiriṅgaṇayoḥ) ज्योतिरिङ्गणानाम् (jyotiriṅgaṇānām)
locative ज्योतिरिङ्गणे (jyotiriṅgaṇe) ज्योतिरिङ्गणयोः (jyotiriṅgaṇayoḥ) ज्योतिरिङ्गणेषु (jyotiriṅgaṇeṣu)
vocative ज्योतिरिङ्गण (jyotiriṅgaṇa) ज्योतिरिङ्गणौ (jyotiriṅgaṇau) ज्योतिरिङ्गणाः (jyotiriṅgaṇāḥ)

Descendants

  • Prakrit: 𑀚𑁄𑀇𑀁𑀕𑀡 (joiṃgaṇa)
  • Hindi: ज्योतिरिंगण (jyotiriṅgaṇ) (learned)

References