इत

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-European *h₁itós. Cognate with Latin itus and Ancient Greek ἰτός (itós). By surface analysis, (i) +‎ -त (-ta). Cognate with Latin itus.

    Pronunciation

    Participle

    इत • (ita) past passive participle (root )

    1. past passive participle of (i)

    Adjective

    इत • (ita) stem (at the end of a compound)

    1. gone
    2. returned

    Declension

    Masculine a-stem declension of इत
    singular dual plural
    nominative इतः (itáḥ) इतौ (itaú)
    इता¹ (itā́¹)
    इताः (itā́ḥ)
    इतासः¹ (itā́saḥ¹)
    accusative इतम् (itám) इतौ (itaú)
    इता¹ (itā́¹)
    इतान् (itā́n)
    instrumental इतेन (iténa) इताभ्याम् (itā́bhyām) इतैः (itaíḥ)
    इतेभिः¹ (itébhiḥ¹)
    dative इताय (itā́ya) इताभ्याम् (itā́bhyām) इतेभ्यः (itébhyaḥ)
    ablative इतात् (itā́t) इताभ्याम् (itā́bhyām) इतेभ्यः (itébhyaḥ)
    genitive इतस्य (itásya) इतयोः (itáyoḥ) इतानाम् (itā́nām)
    locative इते (ité) इतयोः (itáyoḥ) इतेषु (itéṣu)
    vocative इत (íta) इतौ (ítau)
    इता¹ (ítā¹)
    इताः (ítāḥ)
    इतासः¹ (ítāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of इता
    singular dual plural
    nominative इता (itā́) इते (ité) इताः (itā́ḥ)
    accusative इताम् (itā́m) इते (ité) इताः (itā́ḥ)
    instrumental इतया (itáyā)
    इता¹ (itā́¹)
    इताभ्याम् (itā́bhyām) इताभिः (itā́bhiḥ)
    dative इतायै (itā́yai) इताभ्याम् (itā́bhyām) इताभ्यः (itā́bhyaḥ)
    ablative इतायाः (itā́yāḥ)
    इतायै² (itā́yai²)
    इताभ्याम् (itā́bhyām) इताभ्यः (itā́bhyaḥ)
    genitive इतायाः (itā́yāḥ)
    इतायै² (itā́yai²)
    इतयोः (itáyoḥ) इतानाम् (itā́nām)
    locative इतायाम् (itā́yām) इतयोः (itáyoḥ) इतासु (itā́su)
    vocative इते (íte) इते (íte) इताः (ítāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of इत
    singular dual plural
    nominative इतम् (itám) इते (ité) इतानि (itā́ni)
    इता¹ (itā́¹)
    accusative इतम् (itám) इते (ité) इतानि (itā́ni)
    इता¹ (itā́¹)
    instrumental इतेन (iténa) इताभ्याम् (itā́bhyām) इतैः (itaíḥ)
    इतेभिः¹ (itébhiḥ¹)
    dative इताय (itā́ya) इताभ्याम् (itā́bhyām) इतेभ्यः (itébhyaḥ)
    ablative इतात् (itā́t) इताभ्याम् (itā́bhyām) इतेभ्यः (itébhyaḥ)
    genitive इतस्य (itásya) इतयोः (itáyoḥ) इतानाम् (itā́nām)
    locative इते (ité) इतयोः (itáyoḥ) इतेषु (itéṣu)
    vocative इत (íta) इते (íte) इतानि (ítāni)
    इता¹ (ítā¹)
    • ¹Vedic

    Derived terms

    References