उदित

Hindi

Etymology

    Borrowed from Sanskrit उदित (udita).

    Pronunciation

    • (Delhi) IPA(key): /ʊ.d̪ɪt̪/

    Adjective

    उदित • (udit) (indeclinable)

    1. risen (as the Sun)
      • Swami Vivekananda:
        साहस का सूर्य उदित हो चुका है। भारत का उत्थान अवश्य होगा।
        sāhas kā sūrya udit ho cukā hai. bhārat kā utthān avaśya hogā.
        The Sun of courage has risen; India will surely rise up.
    2. come out, apparent, evident, conspicuous

    References

    Pali

    Alternative scripts

    Adjective

    उदित

    1. Devanagari script form of udita (risen)

    Sanskrit

    Alternative scripts

    Etymology 1

      From उद्- (ud-, up, above) +‎ इत (ita, past participle of (i, to go)), from Proto-Indo-European *h₁itós.

      Pronunciation

      Adjective

      उदित • (údita) stem

      1. risen, ascended (often applied to the Sun)
        • c. 1500 BCE – 1000 BCE, Ṛgveda 10.121.6:
          यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
          यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
          yáṃ krándasī ávasā tastabhāné abhyaíkṣetāṃ mánasā réjamāne.
          yátrā́dhi sū́ra údito vibhā́ti kásmai devā́ya havíṣā vidhema.
          To Him, supported by His help, two armies embattled look while trembling in their spirit,
          When over them the risen Sun is shining. What God shall we adore with our oblation?
        • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.46.16:
          जाग्रतोर् एव तां रात्रिं सौमित्रेर् उदितो रविः।
          सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥
          jāgrator eva tāṃ rātriṃ saumitrer udito raviḥ.
          sūtasya tamasātīre rāmasya bruvato guṇān.
          While Saumitra (Lakshmana) was thus recounting Rama's excellences to Sumantra, keeping awake that whole night at the bank of Tamasa river, the sun had risen.
      2. high, lofty, tall, elevated
      3. grown, augmented
      4. proud, boasting
      Declension
      Masculine a-stem declension of उदित
      singular dual plural
      nominative उदितः (úditaḥ) उदितौ (úditau)
      उदिता¹ (úditā¹)
      उदिताः (úditāḥ)
      उदितासः¹ (úditāsaḥ¹)
      accusative उदितम् (úditam) उदितौ (úditau)
      उदिता¹ (úditā¹)
      उदितान् (úditān)
      instrumental उदितेन (úditena) उदिताभ्याम् (úditābhyām) उदितैः (úditaiḥ)
      उदितेभिः¹ (úditebhiḥ¹)
      dative उदिताय (úditāya) उदिताभ्याम् (úditābhyām) उदितेभ्यः (úditebhyaḥ)
      ablative उदितात् (úditāt) उदिताभ्याम् (úditābhyām) उदितेभ्यः (úditebhyaḥ)
      genitive उदितस्य (úditasya) उदितयोः (úditayoḥ) उदितानाम् (úditānām)
      locative उदिते (údite) उदितयोः (úditayoḥ) उदितेषु (úditeṣu)
      vocative उदित (údita) उदितौ (úditau)
      उदिता¹ (úditā¹)
      उदिताः (úditāḥ)
      उदितासः¹ (úditāsaḥ¹)
      • ¹Vedic
      Feminine ā-stem declension of उदिता
      singular dual plural
      nominative उदिता (úditā) उदिते (údite) उदिताः (úditāḥ)
      accusative उदिताम् (úditām) उदिते (údite) उदिताः (úditāḥ)
      instrumental उदितया (úditayā)
      उदिता¹ (úditā¹)
      उदिताभ्याम् (úditābhyām) उदिताभिः (úditābhiḥ)
      dative उदितायै (úditāyai) उदिताभ्याम् (úditābhyām) उदिताभ्यः (úditābhyaḥ)
      ablative उदितायाः (úditāyāḥ)
      उदितायै² (úditāyai²)
      उदिताभ्याम् (úditābhyām) उदिताभ्यः (úditābhyaḥ)
      genitive उदितायाः (úditāyāḥ)
      उदितायै² (úditāyai²)
      उदितयोः (úditayoḥ) उदितानाम् (úditānām)
      locative उदितायाम् (úditāyām) उदितयोः (úditayoḥ) उदितासु (úditāsu)
      vocative उदिते (údite) उदिते (údite) उदिताः (úditāḥ)
      • ¹Vedic
      • ²Brāhmaṇas
      Neuter a-stem declension of उदित
      singular dual plural
      nominative उदितम् (úditam) उदिते (údite) उदितानि (úditāni)
      उदिता¹ (úditā¹)
      accusative उदितम् (úditam) उदिते (údite) उदितानि (úditāni)
      उदिता¹ (úditā¹)
      instrumental उदितेन (úditena) उदिताभ्याम् (úditābhyām) उदितैः (úditaiḥ)
      उदितेभिः¹ (úditebhiḥ¹)
      dative उदिताय (úditāya) उदिताभ्याम् (úditābhyām) उदितेभ्यः (úditebhyaḥ)
      ablative उदितात् (úditāt) उदिताभ्याम् (úditābhyām) उदितेभ्यः (úditebhyaḥ)
      genitive उदितस्य (úditasya) उदितयोः (úditayoḥ) उदितानाम् (úditānām)
      locative उदिते (údite) उदितयोः (úditayoḥ) उदितेषु (úditeṣu)
      vocative उदित (údita) उदिते (údite) उदितानि (úditāni)
      उदिता¹ (úditā¹)
      • ¹Vedic
      Descendants
      • Pali: udita
      • Prakrit: 𑀉𑀇𑀅 (uia)
        • Central:
          • Awadhi: उए (ue, they rose)
        • Eastern:
          • Bengali: উইআ (uia)

      Etymology 2

        Past participle of वद् (vad, to speak).

        Pronunciation

        Adjective

        उदित • (uditá) stem

        1. said, spoken
        2. proclaimed, announced, declared, communicated
        3. spoken to, addressed
        Declension
        Masculine a-stem declension of उदित
        singular dual plural
        nominative उदितः (uditáḥ) उदितौ (uditaú)
        उदिता¹ (uditā́¹)
        उदिताः (uditā́ḥ)
        उदितासः¹ (uditā́saḥ¹)
        accusative उदितम् (uditám) उदितौ (uditaú)
        उदिता¹ (uditā́¹)
        उदितान् (uditā́n)
        instrumental उदितेन (uditéna) उदिताभ्याम् (uditā́bhyām) उदितैः (uditaíḥ)
        उदितेभिः¹ (uditébhiḥ¹)
        dative उदिताय (uditā́ya) उदिताभ्याम् (uditā́bhyām) उदितेभ्यः (uditébhyaḥ)
        ablative उदितात् (uditā́t) उदिताभ्याम् (uditā́bhyām) उदितेभ्यः (uditébhyaḥ)
        genitive उदितस्य (uditásya) उदितयोः (uditáyoḥ) उदितानाम् (uditā́nām)
        locative उदिते (udité) उदितयोः (uditáyoḥ) उदितेषु (uditéṣu)
        vocative उदित (údita) उदितौ (úditau)
        उदिता¹ (úditā¹)
        उदिताः (úditāḥ)
        उदितासः¹ (úditāsaḥ¹)
        • ¹Vedic
        Feminine ā-stem declension of उदिता
        singular dual plural
        nominative उदिता (uditā́) उदिते (udité) उदिताः (uditā́ḥ)
        accusative उदिताम् (uditā́m) उदिते (udité) उदिताः (uditā́ḥ)
        instrumental उदितया (uditáyā)
        उदिता¹ (uditā́¹)
        उदिताभ्याम् (uditā́bhyām) उदिताभिः (uditā́bhiḥ)
        dative उदितायै (uditā́yai) उदिताभ्याम् (uditā́bhyām) उदिताभ्यः (uditā́bhyaḥ)
        ablative उदितायाः (uditā́yāḥ)
        उदितायै² (uditā́yai²)
        उदिताभ्याम् (uditā́bhyām) उदिताभ्यः (uditā́bhyaḥ)
        genitive उदितायाः (uditā́yāḥ)
        उदितायै² (uditā́yai²)
        उदितयोः (uditáyoḥ) उदितानाम् (uditā́nām)
        locative उदितायाम् (uditā́yām) उदितयोः (uditáyoḥ) उदितासु (uditā́su)
        vocative उदिते (údite) उदिते (údite) उदिताः (úditāḥ)
        • ¹Vedic
        • ²Brāhmaṇas
        Neuter a-stem declension of उदित
        singular dual plural
        nominative उदितम् (uditám) उदिते (udité) उदितानि (uditā́ni)
        उदिता¹ (uditā́¹)
        accusative उदितम् (uditám) उदिते (udité) उदितानि (uditā́ni)
        उदिता¹ (uditā́¹)
        instrumental उदितेन (uditéna) उदिताभ्याम् (uditā́bhyām) उदितैः (uditaíḥ)
        उदितेभिः¹ (uditébhiḥ¹)
        dative उदिताय (uditā́ya) उदिताभ्याम् (uditā́bhyām) उदितेभ्यः (uditébhyaḥ)
        ablative उदितात् (uditā́t) उदिताभ्याम् (uditā́bhyām) उदितेभ्यः (uditébhyaḥ)
        genitive उदितस्य (uditásya) उदितयोः (uditáyoḥ) उदितानाम् (uditā́nām)
        locative उदिते (udité) उदितयोः (uditáyoḥ) उदितेषु (uditéṣu)
        vocative उदित (údita) उदिते (údite) उदितानि (úditāni)
        उदिता¹ (úditā¹)
        • ¹Vedic

        References