इद्ध

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₂idʰ-tó-s. By surface analysis, from the root इध् (idh) +‎ -त (-ta).

Pronunciation

Participle

इद्ध • (iddha) past passive participle (root इध्)

  1. past passive participle of इध् (idh)

Adjective

इद्ध • (iddhá) stem

  1. kindled, lighted, alight
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.95.9:
      उ॒रु ते॒ ज्रयः॒ पर्ये॑ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ ।
      विश्वे॑भिर् अग्ने॒ स्वय॑शोभिर् इ॒द्धोऽद॑ब्धेभिः पा॒युभिः॑ पाह्य् अ॒स्मान् ॥
      urú te jráyaḥ páryeti budhnáṃ virócamānaṃ mahiṣásya dhā́ma.
      víśvebhir agne sváyaśobhir iddhóʼdabdhebhiḥ pāyúbhiḥ pāhy asmā́n.
      Wide through the firmament spreads forth triumphant the far-resplendent strength of thee the Mighty.
      Kindled by us do thou preserve us, Agni, with all thy self-bright undiminished succours.

Declension

Masculine a-stem declension of इद्ध
singular dual plural
nominative इद्धः (iddháḥ) इद्धौ (iddhaú)
इद्धा¹ (iddhā́¹)
इद्धाः (iddhā́ḥ)
इद्धासः¹ (iddhā́saḥ¹)
accusative इद्धम् (iddhám) इद्धौ (iddhaú)
इद्धा¹ (iddhā́¹)
इद्धान् (iddhā́n)
instrumental इद्धेन (iddhéna) इद्धाभ्याम् (iddhā́bhyām) इद्धैः (iddhaíḥ)
इद्धेभिः¹ (iddhébhiḥ¹)
dative इद्धाय (iddhā́ya) इद्धाभ्याम् (iddhā́bhyām) इद्धेभ्यः (iddhébhyaḥ)
ablative इद्धात् (iddhā́t) इद्धाभ्याम् (iddhā́bhyām) इद्धेभ्यः (iddhébhyaḥ)
genitive इद्धस्य (iddhásya) इद्धयोः (iddháyoḥ) इद्धानाम् (iddhā́nām)
locative इद्धे (iddhé) इद्धयोः (iddháyoḥ) इद्धेषु (iddhéṣu)
vocative इद्ध (íddha) इद्धौ (íddhau)
इद्धा¹ (íddhā¹)
इद्धाः (íddhāḥ)
इद्धासः¹ (íddhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of इद्धा
singular dual plural
nominative इद्धा (iddhā́) इद्धे (iddhé) इद्धाः (iddhā́ḥ)
accusative इद्धाम् (iddhā́m) इद्धे (iddhé) इद्धाः (iddhā́ḥ)
instrumental इद्धया (iddháyā)
इद्धा¹ (iddhā́¹)
इद्धाभ्याम् (iddhā́bhyām) इद्धाभिः (iddhā́bhiḥ)
dative इद्धायै (iddhā́yai) इद्धाभ्याम् (iddhā́bhyām) इद्धाभ्यः (iddhā́bhyaḥ)
ablative इद्धायाः (iddhā́yāḥ)
इद्धायै² (iddhā́yai²)
इद्धाभ्याम् (iddhā́bhyām) इद्धाभ्यः (iddhā́bhyaḥ)
genitive इद्धायाः (iddhā́yāḥ)
इद्धायै² (iddhā́yai²)
इद्धयोः (iddháyoḥ) इद्धानाम् (iddhā́nām)
locative इद्धायाम् (iddhā́yām) इद्धयोः (iddháyoḥ) इद्धासु (iddhā́su)
vocative इद्धे (íddhe) इद्धे (íddhe) इद्धाः (íddhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इद्ध
singular dual plural
nominative इद्धम् (iddhám) इद्धे (iddhé) इद्धानि (iddhā́ni)
इद्धा¹ (iddhā́¹)
accusative इद्धम् (iddhám) इद्धे (iddhé) इद्धानि (iddhā́ni)
इद्धा¹ (iddhā́¹)
instrumental इद्धेन (iddhéna) इद्धाभ्याम् (iddhā́bhyām) इद्धैः (iddhaíḥ)
इद्धेभिः¹ (iddhébhiḥ¹)
dative इद्धाय (iddhā́ya) इद्धाभ्याम् (iddhā́bhyām) इद्धेभ्यः (iddhébhyaḥ)
ablative इद्धात् (iddhā́t) इद्धाभ्याम् (iddhā́bhyām) इद्धेभ्यः (iddhébhyaḥ)
genitive इद्धस्य (iddhásya) इद्धयोः (iddháyoḥ) इद्धानाम् (iddhā́nām)
locative इद्धे (iddhé) इद्धयोः (iddháyoḥ) इद्धेषु (iddhéṣu)
vocative इद्ध (íddha) इद्धे (íddhe) इद्धानि (íddhāni)
इद्धा¹ (íddhā¹)
  • ¹Vedic

Further reading