इन्द्रिय

Pali

Alternative forms

Noun

इन्द्रिय n

  1. Devanagari script form of indriya (“faculty”)

Declension

Sanskrit

Alternative forms

Etymology

Related to इन्द्र (indra).

Pronunciation

Noun

इन्द्रिय • (indriyá) stemn

  1. power, force, the quality which belongs especially to the mighty इन्द्र (indra)
  2. exhibition of power, powerful act
  3. bodily power, power of the senses
  4. virile power AV. VS. ṠBr.
  5. semen virile VS. KātyṠr. MBh. &c.
  6. faculty of sense, sense, organ of sense AV. Suṡr. Mn. Ragh. Kir. &c.
  7. the number five as symbolical of the five senses. (In addition to the five organs of perception, बुद्धीन्द्रियाणि or ज्ञानेन्द्रियाणि, i.e. eye, ear, nose, tongue, and skin, the Hindus enumerate five organs of action, कर्मेन्द्रियाणि i.e. larynx, hand, foot, anus, and parts of generation ; between these ten organs and the soul or आत्मन् stands मनस् or mind, considered as an eleventh organ ; in the वेदान्त, मनस्, बुद्धि, अहंकार, and चित्त form the four inner or internal organs, अन्तर्-इन्द्रियाणि, so that according to this reckoning the organs are fourteen in number, each being presided over by its own ruler or नियन्तृ ; thus, the eye by the Sun, the ear by the Quarters of the world, the nose by the two अश्विन्s, the tongue by प्रचेतस्, the skin by the Wind, the voice by Fire, the hand by इन्द्र, the foot by विष्णु, the anus by मित्र, the parts of generation by प्रजापति, manas by the Moon, बुद्धि by ब्रह्मन्, अहंकार by शिव, citta by विष्णु as अच्युत ; in the न्याय philosophy each organ is connected with its own peculiar element, the nose with the Earth, the tongue with Water, the eye with Light or Fire, the skin with Air, the ear with Ether ; the जैनs divide the whole creation into five sections, according to the number of organs attributed to each being.)

Declension

Neuter a-stem declension of इन्द्रिय
singular dual plural
nominative इन्द्रियम् (indriyám) इन्द्रिये (indriyé) इन्द्रियाणि (indriyā́ṇi)
इन्द्रिया¹ (indriyā́¹)
accusative इन्द्रियम् (indriyám) इन्द्रिये (indriyé) इन्द्रियाणि (indriyā́ṇi)
इन्द्रिया¹ (indriyā́¹)
instrumental इन्द्रियेण (indriyéṇa) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियैः (indriyaíḥ)
इन्द्रियेभिः¹ (indriyébhiḥ¹)
dative इन्द्रियाय (indriyā́ya) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
ablative इन्द्रियात् (indriyā́t) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
genitive इन्द्रियस्य (indriyásya) इन्द्रिययोः (indriyáyoḥ) इन्द्रियाणाम् (indriyā́ṇām)
locative इन्द्रिये (indriyé) इन्द्रिययोः (indriyáyoḥ) इन्द्रियेषु (indriyéṣu)
vocative इन्द्रिय (índriya) इन्द्रिये (índriye) इन्द्रियाणि (índriyāṇi)
इन्द्रिया¹ (índriyā¹)
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri:
      • Arabic script: اِندُ (indu)
      • Devanagari script: इन्दु॒ (indu॒)
  • Prakrit: 𑀇𑀁𑀤𑀺𑀬 (iṃdiya)
    • Northwestern Indo-Aryan:
      • Paisaci Prakrit:
        • Punjabi: اِندری (īndrī) / ਇਨ੍ਦ੍ਰੀ (indrī)
        • Sindhi: اںڈری (ĩḍrī)
    • Gujarati: ઇન્દ્રી (indrī)
  • Hindi: इंद्रिय (indriya)
  • Malay: indera, Malay: deria

Noun

इन्द्रिय • (indriyá) stemm

  1. a member of Indra’s retinue (?)

Declension

Masculine a-stem declension of इन्द्रिय
singular dual plural
nominative इन्द्रियः (indriyáḥ) इन्द्रियौ (indriyaú)
इन्द्रिया¹ (indriyā́¹)
इन्द्रियाः (indriyā́ḥ)
इन्द्रियासः¹ (indriyā́saḥ¹)
accusative इन्द्रियम् (indriyám) इन्द्रियौ (indriyaú)
इन्द्रिया¹ (indriyā́¹)
इन्द्रियान् (indriyā́n)
instrumental इन्द्रियेण (indriyéṇa) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियैः (indriyaíḥ)
इन्द्रियेभिः¹ (indriyébhiḥ¹)
dative इन्द्रियाय (indriyā́ya) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
ablative इन्द्रियात् (indriyā́t) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
genitive इन्द्रियस्य (indriyásya) इन्द्रिययोः (indriyáyoḥ) इन्द्रियाणाम् (indriyā́ṇām)
locative इन्द्रिये (indriyé) इन्द्रिययोः (indriyáyoḥ) इन्द्रियेषु (indriyéṣu)
vocative इन्द्रिय (índriya) इन्द्रियौ (índriyau)
इन्द्रिया¹ (índriyā¹)
इन्द्रियाः (índriyāḥ)
इन्द्रियासः¹ (índriyāsaḥ¹)
  • ¹Vedic

Adjective

इन्द्रिय • (indriyá) stem

  1. Pertaining to or derived from Indra

Declension

Masculine a-stem declension of इन्द्रिय
singular dual plural
nominative इन्द्रियः (indriyáḥ) इन्द्रियौ (indriyaú)
इन्द्रिया¹ (indriyā́¹)
इन्द्रियाः (indriyā́ḥ)
इन्द्रियासः¹ (indriyā́saḥ¹)
accusative इन्द्रियम् (indriyám) इन्द्रियौ (indriyaú)
इन्द्रिया¹ (indriyā́¹)
इन्द्रियान् (indriyā́n)
instrumental इन्द्रियेण (indriyéṇa) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियैः (indriyaíḥ)
इन्द्रियेभिः¹ (indriyébhiḥ¹)
dative इन्द्रियाय (indriyā́ya) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
ablative इन्द्रियात् (indriyā́t) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
genitive इन्द्रियस्य (indriyásya) इन्द्रिययोः (indriyáyoḥ) इन्द्रियाणाम् (indriyā́ṇām)
locative इन्द्रिये (indriyé) इन्द्रिययोः (indriyáyoḥ) इन्द्रियेषु (indriyéṣu)
vocative इन्द्रिय (índriya) इन्द्रियौ (índriyau)
इन्द्रिया¹ (índriyā¹)
इन्द्रियाः (índriyāḥ)
इन्द्रियासः¹ (índriyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of इन्द्रिया
singular dual plural
nominative इन्द्रिया (indriyā́) इन्द्रिये (indriyé) इन्द्रियाः (indriyā́ḥ)
accusative इन्द्रियाम् (indriyā́m) इन्द्रिये (indriyé) इन्द्रियाः (indriyā́ḥ)
instrumental इन्द्रियया (indriyáyā)
इन्द्रिया¹ (indriyā́¹)
इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियाभिः (indriyā́bhiḥ)
dative इन्द्रियायै (indriyā́yai) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियाभ्यः (indriyā́bhyaḥ)
ablative इन्द्रियायाः (indriyā́yāḥ)
इन्द्रियायै² (indriyā́yai²)
इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियाभ्यः (indriyā́bhyaḥ)
genitive इन्द्रियायाः (indriyā́yāḥ)
इन्द्रियायै² (indriyā́yai²)
इन्द्रिययोः (indriyáyoḥ) इन्द्रियाणाम् (indriyā́ṇām)
locative इन्द्रियायाम् (indriyā́yām) इन्द्रिययोः (indriyáyoḥ) इन्द्रियासु (indriyā́su)
vocative इन्द्रिये (índriye) इन्द्रिये (índriye) इन्द्रियाः (índriyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इन्द्रिय
singular dual plural
nominative इन्द्रियम् (indriyám) इन्द्रिये (indriyé) इन्द्रियाणि (indriyā́ṇi)
इन्द्रिया¹ (indriyā́¹)
accusative इन्द्रियम् (indriyám) इन्द्रिये (indriyé) इन्द्रियाणि (indriyā́ṇi)
इन्द्रिया¹ (indriyā́¹)
instrumental इन्द्रियेण (indriyéṇa) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियैः (indriyaíḥ)
इन्द्रियेभिः¹ (indriyébhiḥ¹)
dative इन्द्रियाय (indriyā́ya) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
ablative इन्द्रियात् (indriyā́t) इन्द्रियाभ्याम् (indriyā́bhyām) इन्द्रियेभ्यः (indriyébhyaḥ)
genitive इन्द्रियस्य (indriyásya) इन्द्रिययोः (indriyáyoḥ) इन्द्रियाणाम् (indriyā́ṇām)
locative इन्द्रिये (indriyé) इन्द्रिययोः (indriyáyoḥ) इन्द्रियेषु (indriyéṣu)
vocative इन्द्रिय (índriya) इन्द्रिये (índriye) इन्द्रियाणि (índriyāṇi)
इन्द्रिया¹ (índriyā¹)
  • ¹Vedic