इयत्

Sanskrit

Alternative forms

  • इयन्त् (iyant)

Alternative scripts

Etymology

From (i), from Proto-Indo-European *éy. Monier-Williams connects this form with Latin -iēs, -iēns, with both possibly being from Proto-Indo-European *h₁í-onts. See also अयम् (ayám).

Pronunciation

Adjective

इयत् • (íyat) stem

  1. so large, only so large
  2. so much, only so much
  3. of such extent

Declension

Masculine at-stem declension of इयत्
singular dual plural
nominative इयान् (íyān) इयन्तौ (íyantau)
इयन्ता¹ (íyantā¹)
इयन्तः (íyantaḥ)
accusative इयन्तम् (íyantam) इयन्तौ (íyantau)
इयन्ता¹ (íyantā¹)
इयतः (íyataḥ)
instrumental इयता (íyatā) इयद्भ्याम् (íyadbhyām) इयद्भिः (íyadbhiḥ)
dative इयते (íyate) इयद्भ्याम् (íyadbhyām) इयद्भ्यः (íyadbhyaḥ)
ablative इयतः (íyataḥ) इयद्भ्याम् (íyadbhyām) इयद्भ्यः (íyadbhyaḥ)
genitive इयतः (íyataḥ) इयतोः (íyatoḥ) इयताम् (íyatām)
locative इयति (íyati) इयतोः (íyatoḥ) इयत्सु (íyatsu)
vocative इयन् (íyan) इयन्तौ (íyantau)
इयन्ता¹ (íyantā¹)
इयन्तः (íyantaḥ)
  • ¹Vedic
Feminine ī-stem declension of इयती
singular dual plural
nominative इयती (íyatī) इयत्यौ (íyatyau)
इयती¹ (íyatī¹)
इयत्यः (íyatyaḥ)
इयतीः¹ (íyatīḥ¹)
accusative इयतीम् (íyatīm) इयत्यौ (íyatyau)
इयती¹ (íyatī¹)
इयतीः (íyatīḥ)
instrumental इयत्या (íyatyā) इयतीभ्याम् (íyatībhyām) इयतीभिः (íyatībhiḥ)
dative इयत्यै (íyatyai) इयतीभ्याम् (íyatībhyām) इयतीभ्यः (íyatībhyaḥ)
ablative इयत्याः (íyatyāḥ)
इयत्यै² (íyatyai²)
इयतीभ्याम् (íyatībhyām) इयतीभ्यः (íyatībhyaḥ)
genitive इयत्याः (íyatyāḥ)
इयत्यै² (íyatyai²)
इयत्योः (íyatyoḥ) इयतीनाम् (íyatīnām)
locative इयत्याम् (íyatyām) इयत्योः (íyatyoḥ) इयतीषु (íyatīṣu)
vocative इयति (íyati) इयत्यौ (íyatyau)
इयती¹ (íyatī¹)
इयत्यः (íyatyaḥ)
इयतीः¹ (íyatīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of इयत्
singular dual plural
nominative इयत् (íyat) इयती (íyatī) इयन्ति (íyanti)
accusative इयत् (íyat) इयती (íyatī) इयन्ति (íyanti)
instrumental इयता (íyatā) इयद्भ्याम् (íyadbhyām) इयद्भिः (íyadbhiḥ)
dative इयते (íyate) इयद्भ्याम् (íyadbhyām) इयद्भ्यः (íyadbhyaḥ)
ablative इयतः (íyataḥ) इयद्भ्याम् (íyadbhyām) इयद्भ्यः (íyadbhyaḥ)
genitive इयतः (íyataḥ) इयतोः (íyatoḥ) इयताम् (íyatām)
locative इयति (íyati) इयतोः (íyatoḥ) इयत्सु (íyatsu)
vocative इयत् (íyat) इयती (íyatī) इयन्ति (íyanti)

Derived terms

  • इयत्तक (iyattaká, so small) (see there for further descendants)
  • इयत्त्व (iyattva, the state of being of such extent)
  • इयत्ता (iyattā, the state of being of such extent)

References

  • Monier Williams (1899) “इयत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 168/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 194
  • Turner, Ralph Lilley (1969–1985) “iyattaká-”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press