इयाज

Sanskrit

Alternative scripts

Pronunciation

Verb

इयाज • (iyā́ja) third-singular indicative (type P, perfect, root यज्)

  1. perfect of यज् (yaj, to worship)

Conjugation

Perfect: इयाज (iyā́ja), ईजे (ījé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third इयाज
iyā́ja
ईजतुः
ījátuḥ
ईजुः
ījúḥ
ईजे
ījé
ईजाते
ījā́te
ईजिरे
ījiré
Second इयष्ठ / इयजिथ¹
iyáṣṭha / iyájitha¹
ईजथुः
ījáthuḥ
ईज
ījá
ईजिषे
ījiṣé
ईजाथे
ījā́the
ईजिध्वे
ījidhvé
First इयज / इयाज¹
iyája / iyā́ja¹
ईजिव
ījivá
ईजिम
ījimá
ईजे
ījé
ईजिवहे
ījiváhe
ईजिमहे
ījimáhe
Participles
ईजिवांस्
ījivā́ṃs
ईजान
ījāná
Notes
  • ¹Later Sanskrit

Further reading