इषुध्या

Sanskrit

Alternative scripts

Etymology

From the root इष् (iṣ, to wish), from Proto-Indo-European *h₂eys-.

Pronunciation

Noun

इषुध्या • (iṣudhyā́) stemf

  1. a request, an imploring

Declension

Feminine ā-stem declension of इषुध्या
singular dual plural
nominative इषुध्या (iṣudhyā) इषुध्ये (iṣudhye) इषुध्याः (iṣudhyāḥ)
accusative इषुध्याम् (iṣudhyām) इषुध्ये (iṣudhye) इषुध्याः (iṣudhyāḥ)
instrumental इषुध्यया (iṣudhyayā)
इषुध्या¹ (iṣudhyā¹)
इषुध्याभ्याम् (iṣudhyābhyām) इषुध्याभिः (iṣudhyābhiḥ)
dative इषुध्यायै (iṣudhyāyai) इषुध्याभ्याम् (iṣudhyābhyām) इषुध्याभ्यः (iṣudhyābhyaḥ)
ablative इषुध्यायाः (iṣudhyāyāḥ)
इषुध्यायै² (iṣudhyāyai²)
इषुध्याभ्याम् (iṣudhyābhyām) इषुध्याभ्यः (iṣudhyābhyaḥ)
genitive इषुध्यायाः (iṣudhyāyāḥ)
इषुध्यायै² (iṣudhyāyai²)
इषुध्ययोः (iṣudhyayoḥ) इषुध्यानाम् (iṣudhyānām)
locative इषुध्यायाम् (iṣudhyāyām) इषुध्ययोः (iṣudhyayoḥ) इषुध्यासु (iṣudhyāsu)
vocative इषुध्ये (iṣudhye) इषुध्ये (iṣudhye) इषुध्याः (iṣudhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References

  • Monier Williams (1899) “इषुध्या”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0169.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “इषुध्या”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016