ईरण

Sanskrit

Alternative forms

Etymology

Alternative form of ईर (īra).

Pronunciation

Noun

ईरण • (īraṇa) stemm

  1. wind, breeze, gust
    Synonyms: वायु (vāyu), वात (vāta)

Declension

Masculine a-stem declension of ईरण
singular dual plural
nominative ईरणः (īraṇaḥ) ईरणौ (īraṇau) ईरणाः (īraṇāḥ)
accusative ईरणम् (īraṇam) ईरणौ (īraṇau) ईरणान् (īraṇān)
instrumental ईरणेन (īraṇena) ईरणाभ्याम् (īraṇābhyām) ईरणैः (īraṇaiḥ)
dative ईरणाय (īraṇāya) ईरणाभ्याम् (īraṇābhyām) ईरणेभ्यः (īraṇebhyaḥ)
ablative ईरणात् (īraṇāt) ईरणाभ्याम् (īraṇābhyām) ईरणेभ्यः (īraṇebhyaḥ)
genitive ईरणस्य (īraṇasya) ईरणयोः (īraṇayoḥ) ईरणानाम् (īraṇānām)
locative ईरणे (īraṇe) ईरणयोः (īraṇayoḥ) ईरणेषु (īraṇeṣu)
vocative ईरण (īraṇa) ईरणौ (īraṇau) ईरणाः (īraṇāḥ)

Derived terms

Noun

ईरण • (īraṇa) stemn

  1. uttering, pronouncing

Declension

Neuter a-stem declension of ईरण
singular dual plural
nominative ईरणम् (īraṇam) ईरणे (īraṇe) ईरणानि (īraṇāni)
accusative ईरणम् (īraṇam) ईरणे (īraṇe) ईरणानि (īraṇāni)
instrumental ईरणेन (īraṇena) ईरणाभ्याम् (īraṇābhyām) ईरणैः (īraṇaiḥ)
dative ईरणाय (īraṇāya) ईरणाभ्याम् (īraṇābhyām) ईरणेभ्यः (īraṇebhyaḥ)
ablative ईरणात् (īraṇāt) ईरणाभ्याम् (īraṇābhyām) ईरणेभ्यः (īraṇebhyaḥ)
genitive ईरणस्य (īraṇasya) ईरणयोः (īraṇayoḥ) ईरणानाम् (īraṇānām)
locative ईरणे (īraṇe) ईरणयोः (īraṇayoḥ) ईरणेषु (īraṇeṣu)
vocative ईरण (īraṇa) ईरणे (īraṇe) ईरणानि (īraṇāni)

Adjective

ईरण • (īraṇa) stem

  1. driving, chasing, agitating