ईर्षा

Hindi

Pronunciation

  • (Delhi) IPA(key): /iːɾ.ʂɑː/, [iːɾ.ʃäː]

Noun

ईर्षा • (īrṣāf (Urdu spelling ایرشا)

  1. jealousy
  2. spite
  3. envy

Declension

Declension of ईर्षा (fem ā-stem)
singular plural
direct ईर्षा
īrṣā
ईर्षाएँ
īrṣāẽ
oblique ईर्षा
īrṣā
ईर्षाओं
īrṣāõ
vocative ईर्षा
īrṣā
ईर्षाओ
īrṣāo

Synonyms

See also

Sanskrit

Alternative forms

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy). Corruption of ईर्ष्या (īrṣyā).

Pronunciation

Noun

ईर्षा • (īrṣā) stemf

  1. envy or impatience over another's success

Declension

Feminine ā-stem declension of ईर्षा
singular dual plural
nominative ईर्षा (īrṣā) ईर्षे (īrṣe) ईर्षाः (īrṣāḥ)
accusative ईर्षाम् (īrṣām) ईर्षे (īrṣe) ईर्षाः (īrṣāḥ)
instrumental ईर्षया (īrṣayā)
ईर्षा¹ (īrṣā¹)
ईर्षाभ्याम् (īrṣābhyām) ईर्षाभिः (īrṣābhiḥ)
dative ईर्षायै (īrṣāyai) ईर्षाभ्याम् (īrṣābhyām) ईर्षाभ्यः (īrṣābhyaḥ)
ablative ईर्षायाः (īrṣāyāḥ)
ईर्षायै² (īrṣāyai²)
ईर्षाभ्याम् (īrṣābhyām) ईर्षाभ्यः (īrṣābhyaḥ)
genitive ईर्षायाः (īrṣāyāḥ)
ईर्षायै² (īrṣāyai²)
ईर्षयोः (īrṣayoḥ) ईर्षाणाम् (īrṣāṇām)
locative ईर्षायाम् (īrṣāyām) ईर्षयोः (īrṣayoḥ) ईर्षासु (īrṣāsu)
vocative ईर्षे (īrṣe) ईर्षे (īrṣe) ईर्षाः (īrṣāḥ)
  • ¹Vedic
  • ²Brāhmaṇas