ईर्ष्या

Hindi

Etymology

Borrowed from Sanskrit ईर्ष्या (īrṣyā).

Pronunciation

  • (Delhi) IPA(key): /iːɾ.ʂjɑː/, [iːɾ.ʃjäː]

Noun

ईर्ष्या • (īrṣyāf (Urdu spelling ایرشا)

  1. jealousy, envy
    Synonyms: डाह (ḍāh), जलन (jalan)
    उसके मन में ख़ूब ईर्ष्या है।
    uske man mẽ xūb īrṣyā hai.
    He is a very jealous man.

Declension

Declension of ईर्ष्या (fem ā-stem)
singular plural
direct ईर्ष्या
īrṣyā
ईर्ष्याएँ
īrṣyāẽ
oblique ईर्ष्या
īrṣyā
ईर्ष्याओं
īrṣyāõ
vocative ईर्ष्या
īrṣyā
ईर्ष्याओ
īrṣyāo

References

Sanskrit

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy). See ईर्ष्यति (īrṣyati) for more.

Pronunciation

Noun

ईर्ष्या • (īrṣyā) stemf

  1. envy or impatience over another's success, jealousy
  2. spite, malice

Declension

Feminine ā-stem declension of ईर्ष्या
singular dual plural
nominative ईर्ष्या (īrṣyā) ईर्ष्ये (īrṣye) ईर्ष्याः (īrṣyāḥ)
accusative ईर्ष्याम् (īrṣyām) ईर्ष्ये (īrṣye) ईर्ष्याः (īrṣyāḥ)
instrumental ईर्ष्यया (īrṣyayā)
ईर्ष्या¹ (īrṣyā¹)
ईर्ष्याभ्याम् (īrṣyābhyām) ईर्ष्याभिः (īrṣyābhiḥ)
dative ईर्ष्यायै (īrṣyāyai) ईर्ष्याभ्याम् (īrṣyābhyām) ईर्ष्याभ्यः (īrṣyābhyaḥ)
ablative ईर्ष्यायाः (īrṣyāyāḥ)
ईर्ष्यायै² (īrṣyāyai²)
ईर्ष्याभ्याम् (īrṣyābhyām) ईर्ष्याभ्यः (īrṣyābhyaḥ)
genitive ईर्ष्यायाः (īrṣyāyāḥ)
ईर्ष्यायै² (īrṣyāyai²)
ईर्ष्ययोः (īrṣyayoḥ) ईर्ष्याणाम् (īrṣyāṇām)
locative ईर्ष्यायाम् (īrṣyāyām) ईर्ष्ययोः (īrṣyayoḥ) ईर्ष्यासु (īrṣyāsu)
vocative ईर्ष्ये (īrṣye) ईर्ष्ये (īrṣye) ईर्ष्याः (īrṣyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Magahi: 𑂅𑂩𑂹𑂎𑂰 (irkhā)

References

  • Bahri, Hardev (1989) “ईर्ष्या”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.