ईर्षु

Sanskrit

Alternative forms

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy).

Pronunciation

Adjective

ईर्षु • (īrṣu) stem

  1. envious, jealous

Declension

Masculine u-stem declension of ईर्षु
singular dual plural
nominative ईर्षुः (īrṣuḥ) ईर्षू (īrṣū) ईर्षवः (īrṣavaḥ)
accusative ईर्षुम् (īrṣum) ईर्षू (īrṣū) ईर्षून् (īrṣūn)
instrumental ईर्षुणा (īrṣuṇā)
ईर्ष्वा¹ (īrṣvā¹)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभिः (īrṣubhiḥ)
dative ईर्षवे (īrṣave) ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
ablative ईर्षोः (īrṣoḥ) ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
genitive ईर्षोः (īrṣoḥ) ईर्ष्वोः (īrṣvoḥ) ईर्षूणाम् (īrṣūṇām)
locative ईर्षौ (īrṣau) ईर्ष्वोः (īrṣvoḥ) ईर्षुषु (īrṣuṣu)
vocative ईर्षो (īrṣo) ईर्षू (īrṣū) ईर्षवः (īrṣavaḥ)
  • ¹Vedic
Feminine u-stem declension of ईर्षु
singular dual plural
nominative ईर्षुः (īrṣuḥ) ईर्षू (īrṣū) ईर्षवः (īrṣavaḥ)
accusative ईर्षुम् (īrṣum) ईर्षू (īrṣū) ईर्षूः (īrṣūḥ)
instrumental ईर्ष्वा (īrṣvā) ईर्षुभ्याम् (īrṣubhyām) ईर्षुभिः (īrṣubhiḥ)
dative ईर्षवे (īrṣave)
ईर्ष्वै¹ (īrṣvai¹)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
ablative ईर्षोः (īrṣoḥ)
ईर्ष्वाः¹ (īrṣvāḥ¹)
ईर्ष्वै² (īrṣvai²)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
genitive ईर्षोः (īrṣoḥ)
ईर्ष्वाः¹ (īrṣvāḥ¹)
ईर्ष्वै² (īrṣvai²)
ईर्ष्वोः (īrṣvoḥ) ईर्षूणाम् (īrṣūṇām)
locative ईर्षौ (īrṣau)
ईर्ष्वाम्¹ (īrṣvām¹)
ईर्ष्वोः (īrṣvoḥ) ईर्षुषु (īrṣuṣu)
vocative ईर्षो (īrṣo) ईर्षू (īrṣū) ईर्षवः (īrṣavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ईर्षु
singular dual plural
nominative ईर्षु (īrṣu) ईर्षुणी (īrṣuṇī) ईर्षूणि (īrṣūṇi)
ईर्षु¹ (īrṣu¹)
ईर्षू¹ (īrṣū¹)
accusative ईर्षु (īrṣu) ईर्षुणी (īrṣuṇī) ईर्षूणि (īrṣūṇi)
ईर्षु¹ (īrṣu¹)
ईर्षू¹ (īrṣū¹)
instrumental ईर्षुणा (īrṣuṇā)
ईर्ष्वा¹ (īrṣvā¹)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभिः (īrṣubhiḥ)
dative ईर्षुणे (īrṣuṇe)
ईर्षवे (īrṣave)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
ablative ईर्षुणः (īrṣuṇaḥ)
ईर्षोः (īrṣoḥ)
ईर्षुभ्याम् (īrṣubhyām) ईर्षुभ्यः (īrṣubhyaḥ)
genitive ईर्षुणः (īrṣuṇaḥ)
ईर्षोः (īrṣoḥ)
ईर्षुणोः (īrṣuṇoḥ)
ईर्ष्वोः (īrṣvoḥ)
ईर्षूणाम् (īrṣūṇām)
locative ईर्षुणि (īrṣuṇi)
ईर्षौ (īrṣau)
ईर्षुणोः (īrṣuṇoḥ)
ईर्ष्वोः (īrṣvoḥ)
ईर्षुषु (īrṣuṣu)
vocative ईर्षु (īrṣu)
ईर्षो (īrṣo)
ईर्षुणी (īrṣuṇī) ईर्षूणि (īrṣūṇi)
ईर्षु¹ (īrṣu¹)
ईर्षू¹ (īrṣū¹)
  • ¹Vedic