ईर्ष्यु

Sanskrit

Alternative forms

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy).

Pronunciation

Adjective

ईर्ष्यु • (īrṣyú) stem

  1. envious, jealous

Declension

Masculine u-stem declension of ईर्ष्यु
singular dual plural
nominative ईर्ष्युः (īrṣyúḥ) ईर्ष्यू (īrṣyū́) ईर्ष्यवः (īrṣyávaḥ)
accusative ईर्ष्युम् (īrṣyúm) ईर्ष्यू (īrṣyū́) ईर्ष्यून् (īrṣyū́n)
instrumental ईर्ष्युणा (īrṣyúṇā)
ईर्ष्य्वा¹ (īrṣyvā́¹)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभिः (īrṣyúbhiḥ)
dative ईर्ष्यवे (īrṣyáve) ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
ablative ईर्ष्योः (īrṣyóḥ) ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
genitive ईर्ष्योः (īrṣyóḥ) ईर्ष्य्वोः (īrṣyvóḥ) ईर्ष्यूणाम् (īrṣyūṇā́m)
locative ईर्ष्यौ (īrṣyaú) ईर्ष्य्वोः (īrṣyvóḥ) ईर्ष्युषु (īrṣyúṣu)
vocative ईर्ष्यो (ī́rṣyo) ईर्ष्यू (ī́rṣyū) ईर्ष्यवः (ī́rṣyavaḥ)
  • ¹Vedic
Feminine u-stem declension of ईर्ष्यु
singular dual plural
nominative ईर्ष्युः (īrṣyúḥ) ईर्ष्यू (īrṣyū́) ईर्ष्यवः (īrṣyávaḥ)
accusative ईर्ष्युम् (īrṣyúm) ईर्ष्यू (īrṣyū́) ईर्ष्यूः (īrṣyū́ḥ)
instrumental ईर्ष्य्वा (īrṣyvā́) ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभिः (īrṣyúbhiḥ)
dative ईर्ष्यवे (īrṣyáve)
ईर्ष्य्वै¹ (īrṣyvaí¹)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
ablative ईर्ष्योः (īrṣyóḥ)
ईर्ष्य्वाः¹ (īrṣyvā́ḥ¹)
ईर्ष्य्वै² (īrṣyvaí²)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
genitive ईर्ष्योः (īrṣyóḥ)
ईर्ष्य्वाः¹ (īrṣyvā́ḥ¹)
ईर्ष्य्वै² (īrṣyvaí²)
ईर्ष्य्वोः (īrṣyvóḥ) ईर्ष्यूणाम् (īrṣyūṇā́m)
locative ईर्ष्यौ (īrṣyaú)
ईर्ष्य्वाम्¹ (īrṣyvā́m¹)
ईर्ष्य्वोः (īrṣyvóḥ) ईर्ष्युषु (īrṣyúṣu)
vocative ईर्ष्यो (ī́rṣyo) ईर्ष्यू (ī́rṣyū) ईर्ष्यवः (ī́rṣyavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of ईर्ष्यु
singular dual plural
nominative ईर्ष्यु (īrṣyú) ईर्ष्युणी (īrṣyúṇī) ईर्ष्यूणि (īrṣyū́ṇi)
ईर्ष्यु¹ (īrṣyú¹)
ईर्ष्यू¹ (īrṣyū́¹)
accusative ईर्ष्यु (īrṣyú) ईर्ष्युणी (īrṣyúṇī) ईर्ष्यूणि (īrṣyū́ṇi)
ईर्ष्यु¹ (īrṣyú¹)
ईर्ष्यू¹ (īrṣyū́¹)
instrumental ईर्ष्युणा (īrṣyúṇā)
ईर्ष्य्वा¹ (īrṣyvā́¹)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभिः (īrṣyúbhiḥ)
dative ईर्ष्युणे (īrṣyúṇe)
ईर्ष्यवे (īrṣyáve)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
ablative ईर्ष्युणः (īrṣyúṇaḥ)
ईर्ष्योः (īrṣyóḥ)
ईर्ष्युभ्याम् (īrṣyúbhyām) ईर्ष्युभ्यः (īrṣyúbhyaḥ)
genitive ईर्ष्युणः (īrṣyúṇaḥ)
ईर्ष्योः (īrṣyóḥ)
ईर्ष्युणोः (īrṣyúṇoḥ)
ईर्ष्य्वोः (īrṣyvóḥ)
ईर्ष्यूणाम् (īrṣyūṇā́m)
locative ईर्ष्युणि (īrṣyúṇi)
ईर्ष्यौ (īrṣyaú)
ईर्ष्युणोः (īrṣyúṇoḥ)
ईर्ष्य्वोः (īrṣyvóḥ)
ईर्ष्युषु (īrṣyúṣu)
vocative ईर्ष्यु (ī́rṣyu)
ईर्ष्यो (ī́rṣyo)
ईर्ष्युणी (ī́rṣyuṇī) ईर्ष्यूणि (ī́rṣyūṇi)
ईर्ष्यु¹ (ī́rṣyu¹)
ईर्ष्यू¹ (ī́rṣyū¹)
  • ¹Vedic