ईश

See also: ईश्

Hindi

Etymology

Borrowed from Sanskrit ईश (īśa).

Pronunciation

  • (Delhi) IPA(key): /iːʃ/

Noun

ईश • (īśm

  1. (formal, literary) synonym of ईश्वर (īśvar, lord, husband, God, deity)
    Synonyms: see Thesaurus:भगवान

Declension

Declension of ईश (masc cons-stem)
singular plural
direct ईश
īś
ईश
īś
oblique ईश
īś
ईशों
īśõ
vocative ईश
īś
ईशो
īśo

References

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *HiHśás, from Proto-Indo-Iranian *HiHćás, from Proto-Indo-European *h₂eyḱ- (to own; ability, possession). Cognate with Avestan 𐬀𐬉𐬱𐬁- (aēšā-, ability, possessions), Tocharian B aik- (to know), and Proto-Germanic *aiganą (Whence English own, Danish eje).

The Sanskrit root is ईश् (īś). See also ईश्वर (īśvará).

Pronunciation

Adjective

ईश • (īśá) stem

  1. owning, possessing

Declension

Masculine a-stem declension of ईश
singular dual plural
nominative ईशः (īśáḥ) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशाः (īśā́ḥ)
ईशासः¹ (īśā́saḥ¹)
accusative ईशम् (īśám) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशान् (īśā́n)
instrumental ईशेन (īśéna) ईशाभ्याम् (īśā́bhyām) ईशैः (īśaíḥ)
ईशेभिः¹ (īśébhiḥ¹)
dative ईशाय (īśā́ya) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
ablative ईशात् (īśā́t) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
genitive ईशस्य (īśásya) ईशयोः (īśáyoḥ) ईशानाम् (īśā́nām)
locative ईशे (īśé) ईशयोः (īśáyoḥ) ईशेषु (īśéṣu)
vocative ईश (ī́śa) ईशौ (ī́śau)
ईशा¹ (ī́śā¹)
ईशाः (ī́śāḥ)
ईशासः¹ (ī́śāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ईशा
singular dual plural
nominative ईशा (īśā́) ईशे (īśé) ईशाः (īśā́ḥ)
accusative ईशाम् (īśā́m) ईशे (īśé) ईशाः (īśā́ḥ)
instrumental ईशया (īśáyā)
ईशा¹ (īśā́¹)
ईशाभ्याम् (īśā́bhyām) ईशाभिः (īśā́bhiḥ)
dative ईशायै (īśā́yai) ईशाभ्याम् (īśā́bhyām) ईशाभ्यः (īśā́bhyaḥ)
ablative ईशायाः (īśā́yāḥ)
ईशायै² (īśā́yai²)
ईशाभ्याम् (īśā́bhyām) ईशाभ्यः (īśā́bhyaḥ)
genitive ईशायाः (īśā́yāḥ)
ईशायै² (īśā́yai²)
ईशयोः (īśáyoḥ) ईशानाम् (īśā́nām)
locative ईशायाम् (īśā́yām) ईशयोः (īśáyoḥ) ईशासु (īśā́su)
vocative ईशे (ī́śe) ईशे (ī́śe) ईशाः (ī́śāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईश
singular dual plural
nominative ईशम् (īśám) ईशे (īśé) ईशानि (īśā́ni)
ईशा¹ (īśā́¹)
accusative ईशम् (īśám) ईशे (īśé) ईशानि (īśā́ni)
ईशा¹ (īśā́¹)
instrumental ईशेन (īśéna) ईशाभ्याम् (īśā́bhyām) ईशैः (īśaíḥ)
ईशेभिः¹ (īśébhiḥ¹)
dative ईशाय (īśā́ya) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
ablative ईशात् (īśā́t) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
genitive ईशस्य (īśásya) ईशयोः (īśáyoḥ) ईशानाम् (īśā́nām)
locative ईशे (īśé) ईशयोः (īśáyoḥ) ईशेषु (īśéṣu)
vocative ईश (ī́śa) ईशे (ī́śe) ईशानि (ī́śāni)
ईशा¹ (ī́śā¹)
  • ¹Vedic

Noun

ईश • (īśá) stemm

  1. lord, master, ruler
  2. one who is a master of anything
  3. a husband
  4. one of the 11 Rudras
  5. the number ‘eleven’ (as there are eleven Rudras)

Declension

Masculine a-stem declension of ईश
singular dual plural
nominative ईशः (īśáḥ) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशाः (īśā́ḥ)
ईशासः¹ (īśā́saḥ¹)
accusative ईशम् (īśám) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशान् (īśā́n)
instrumental ईशेन (īśéna) ईशाभ्याम् (īśā́bhyām) ईशैः (īśaíḥ)
ईशेभिः¹ (īśébhiḥ¹)
dative ईशाय (īśā́ya) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
ablative ईशात् (īśā́t) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
genitive ईशस्य (īśásya) ईशयोः (īśáyoḥ) ईशानाम् (īśā́nām)
locative ईशे (īśé) ईशयोः (īśáyoḥ) ईशेषु (īśéṣu)
vocative ईश (ī́śa) ईशौ (ī́śau)
ईशा¹ (ī́śā¹)
ईशाः (ī́śāḥ)
ईशासः¹ (ī́śāsaḥ¹)
  • ¹Vedic

Derived terms

Proper noun

ईश • (īśa) stemm

  1. an epithet of Shiva as regent of the north-east quarter
  2. an epithet of Shiva
  3. an epithet of Kubera

Declension

Masculine a-stem declension of ईश
singular dual plural
nominative ईशः (īśáḥ) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशाः (īśā́ḥ)
ईशासः¹ (īśā́saḥ¹)
accusative ईशम् (īśám) ईशौ (īśaú)
ईशा¹ (īśā́¹)
ईशान् (īśā́n)
instrumental ईशेन (īśéna) ईशाभ्याम् (īśā́bhyām) ईशैः (īśaíḥ)
ईशेभिः¹ (īśébhiḥ¹)
dative ईशाय (īśā́ya) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
ablative ईशात् (īśā́t) ईशाभ्याम् (īśā́bhyām) ईशेभ्यः (īśébhyaḥ)
genitive ईशस्य (īśásya) ईशयोः (īśáyoḥ) ईशानाम् (īśā́nām)
locative ईशे (īśé) ईशयोः (īśáyoḥ) ईशेषु (īśéṣu)
vocative ईश (ī́śa) ईशौ (ī́śau)
ईशा¹ (ī́śā¹)
ईशाः (ī́śāḥ)
ईशासः¹ (ī́śāsaḥ¹)
  • ¹Vedic

Descendants

  • Hindi: ईश (īś)
  • Telugu: ఈశుడు (īśuḍu)
  • Tamil: ஈசன் (īcaṉ)

References