ईशान

Sanskrit

Alternative forms

Etymology

From the middle participle of ईष्टे (ī́ṣṭe).

Pronunciation

Adjective

ईशान • (ī́śāna or īśāná) stem

  1. owning, possessing
  2. rich, wealthy
  3. ruling

Declension

Masculine a-stem declension of ईशान
singular dual plural
nominative ईशानः (ī́śānaḥ) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
accusative ईशानम् (ī́śānam) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानान् (ī́śānān)
instrumental ईशानेन (ī́śānena) ईशानाभ्याम् (ī́śānābhyām) ईशानैः (ī́śānaiḥ)
ईशानेभिः¹ (ī́śānebhiḥ¹)
dative ईशानाय (ī́śānāya) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
ablative ईशानात् (ī́śānāt) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
genitive ईशानस्य (ī́śānasya) ईशानयोः (ī́śānayoḥ) ईशानानाम् (ī́śānānām)
locative ईशाने (ī́śāne) ईशानयोः (ī́śānayoḥ) ईशानेषु (ī́śāneṣu)
vocative ईशान (ī́śāna) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ईशाना
singular dual plural
nominative ईशाना (ī́śānā) ईशाने (ī́śāne) ईशानाः (ī́śānāḥ)
accusative ईशानाम् (ī́śānām) ईशाने (ī́śāne) ईशानाः (ī́śānāḥ)
instrumental ईशानया (ī́śānayā)
ईशाना¹ (ī́śānā¹)
ईशानाभ्याम् (ī́śānābhyām) ईशानाभिः (ī́śānābhiḥ)
dative ईशानायै (ī́śānāyai) ईशानाभ्याम् (ī́śānābhyām) ईशानाभ्यः (ī́śānābhyaḥ)
ablative ईशानायाः (ī́śānāyāḥ)
ईशानायै² (ī́śānāyai²)
ईशानाभ्याम् (ī́śānābhyām) ईशानाभ्यः (ī́śānābhyaḥ)
genitive ईशानायाः (ī́śānāyāḥ)
ईशानायै² (ī́śānāyai²)
ईशानयोः (ī́śānayoḥ) ईशानानाम् (ī́śānānām)
locative ईशानायाम् (ī́śānāyām) ईशानयोः (ī́śānayoḥ) ईशानासु (ī́śānāsu)
vocative ईशाने (ī́śāne) ईशाने (ī́śāne) ईशानाः (ī́śānāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान
singular dual plural
nominative ईशानम् (ī́śānam) ईशाने (ī́śāne) ईशानानि (ī́śānāni)
ईशाना¹ (ī́śānā¹)
accusative ईशानम् (ī́śānam) ईशाने (ī́śāne) ईशानानि (ī́śānāni)
ईशाना¹ (ī́śānā¹)
instrumental ईशानेन (ī́śānena) ईशानाभ्याम् (ī́śānābhyām) ईशानैः (ī́śānaiḥ)
ईशानेभिः¹ (ī́śānebhiḥ¹)
dative ईशानाय (ī́śānāya) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
ablative ईशानात् (ī́śānāt) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
genitive ईशानस्य (ī́śānasya) ईशानयोः (ī́śānayoḥ) ईशानानाम् (ī́śānānām)
locative ईशाने (ī́śāne) ईशानयोः (ī́śānayoḥ) ईशानेषु (ī́śāneṣu)
vocative ईशान (ī́śāna) ईशाने (ī́śāne) ईशानानि (ī́śānāni)
ईशाना¹ (ī́śānā¹)
  • ¹Vedic
Masculine a-stem declension of ईशान
singular dual plural
nominative ईशानः (īśānáḥ) ईशानौ (īśānaú)
ईशाना¹ (īśānā́¹)
ईशानाः (īśānā́ḥ)
ईशानासः¹ (īśānā́saḥ¹)
accusative ईशानम् (īśānám) ईशानौ (īśānaú)
ईशाना¹ (īśānā́¹)
ईशानान् (īśānā́n)
instrumental ईशानेन (īśānéna) ईशानाभ्याम् (īśānā́bhyām) ईशानैः (īśānaíḥ)
ईशानेभिः¹ (īśānébhiḥ¹)
dative ईशानाय (īśānā́ya) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
ablative ईशानात् (īśānā́t) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
genitive ईशानस्य (īśānásya) ईशानयोः (īśānáyoḥ) ईशानानाम् (īśānā́nām)
locative ईशाने (īśāné) ईशानयोः (īśānáyoḥ) ईशानेषु (īśānéṣu)
vocative ईशान (ī́śāna) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ईशाना
singular dual plural
nominative ईशाना (īśānā́) ईशाने (īśāné) ईशानाः (īśānā́ḥ)
accusative ईशानाम् (īśānā́m) ईशाने (īśāné) ईशानाः (īśānā́ḥ)
instrumental ईशानया (īśānáyā)
ईशाना¹ (īśānā́¹)
ईशानाभ्याम् (īśānā́bhyām) ईशानाभिः (īśānā́bhiḥ)
dative ईशानायै (īśānā́yai) ईशानाभ्याम् (īśānā́bhyām) ईशानाभ्यः (īśānā́bhyaḥ)
ablative ईशानायाः (īśānā́yāḥ)
ईशानायै² (īśānā́yai²)
ईशानाभ्याम् (īśānā́bhyām) ईशानाभ्यः (īśānā́bhyaḥ)
genitive ईशानायाः (īśānā́yāḥ)
ईशानायै² (īśānā́yai²)
ईशानयोः (īśānáyoḥ) ईशानानाम् (īśānā́nām)
locative ईशानायाम् (īśānā́yām) ईशानयोः (īśānáyoḥ) ईशानासु (īśānā́su)
vocative ईशाने (ī́śāne) ईशाने (ī́śāne) ईशानाः (ī́śānāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ईशान
singular dual plural
nominative ईशानम् (īśānám) ईशाने (īśāné) ईशानानि (īśānā́ni)
ईशाना¹ (īśānā́¹)
accusative ईशानम् (īśānám) ईशाने (īśāné) ईशानानि (īśānā́ni)
ईशाना¹ (īśānā́¹)
instrumental ईशानेन (īśānéna) ईशानाभ्याम् (īśānā́bhyām) ईशानैः (īśānaíḥ)
ईशानेभिः¹ (īśānébhiḥ¹)
dative ईशानाय (īśānā́ya) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
ablative ईशानात् (īśānā́t) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
genitive ईशानस्य (īśānásya) ईशानयोः (īśānáyoḥ) ईशानानाम् (īśānā́nām)
locative ईशाने (īśāné) ईशानयोः (īśānáyoḥ) ईशानेषु (īśānéṣu)
vocative ईशान (ī́śāna) ईशाने (ī́śāne) ईशानानि (ī́śānāni)
ईशाना¹ (ī́śānā¹)
  • ¹Vedic

Noun

ईशान • (ī́śāna or īśāná) stemm

  1. ruler, lord (AV., VS., ŚBr., MBh., Kum., etc.)
  2. an epithet of Shiva-Rudra
  3. a Rudra
  4. the sun as a form of Shiva
  5. a Sadhya
  6. an epithet of Vishnu
  7. northeast (the direction of Rudra-Shiva)

Declension

Masculine a-stem declension of ईशान
singular dual plural
nominative ईशानः (ī́śānaḥ) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
accusative ईशानम् (ī́śānam) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानान् (ī́śānān)
instrumental ईशानेन (ī́śānena) ईशानाभ्याम् (ī́śānābhyām) ईशानैः (ī́śānaiḥ)
ईशानेभिः¹ (ī́śānebhiḥ¹)
dative ईशानाय (ī́śānāya) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
ablative ईशानात् (ī́śānāt) ईशानाभ्याम् (ī́śānābhyām) ईशानेभ्यः (ī́śānebhyaḥ)
genitive ईशानस्य (ī́śānasya) ईशानयोः (ī́śānayoḥ) ईशानानाम् (ī́śānānām)
locative ईशाने (ī́śāne) ईशानयोः (ī́śānayoḥ) ईशानेषु (ī́śāneṣu)
vocative ईशान (ī́śāna) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
  • ¹Vedic
Masculine a-stem declension of ईशान
singular dual plural
nominative ईशानः (īśānáḥ) ईशानौ (īśānaú)
ईशाना¹ (īśānā́¹)
ईशानाः (īśānā́ḥ)
ईशानासः¹ (īśānā́saḥ¹)
accusative ईशानम् (īśānám) ईशानौ (īśānaú)
ईशाना¹ (īśānā́¹)
ईशानान् (īśānā́n)
instrumental ईशानेन (īśānéna) ईशानाभ्याम् (īśānā́bhyām) ईशानैः (īśānaíḥ)
ईशानेभिः¹ (īśānébhiḥ¹)
dative ईशानाय (īśānā́ya) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
ablative ईशानात् (īśānā́t) ईशानाभ्याम् (īśānā́bhyām) ईशानेभ्यः (īśānébhyaḥ)
genitive ईशानस्य (īśānásya) ईशानयोः (īśānáyoḥ) ईशानानाम् (īśānā́nām)
locative ईशाने (īśāné) ईशानयोः (īśānáyoḥ) ईशानेषु (īśānéṣu)
vocative ईशान (ī́śāna) ईशानौ (ī́śānau)
ईशाना¹ (ī́śānā¹)
ईशानाः (ī́śānāḥ)
ईशानासः¹ (ī́śānāsaḥ¹)
  • ¹Vedic

Derived terms

Noun

ईशान • (īśāna) stemn (Classical Sanskrit)

  1. light, splendor

Declension

Neuter a-stem declension of ईशान
singular dual plural
nominative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
accusative ईशानम् (īśānam) ईशाने (īśāne) ईशानानि (īśānāni)
instrumental ईशानेन (īśānena) ईशानाभ्याम् (īśānābhyām) ईशानैः (īśānaiḥ)
dative ईशानाय (īśānāya) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
ablative ईशानात् (īśānāt) ईशानाभ्याम् (īśānābhyām) ईशानेभ्यः (īśānebhyaḥ)
genitive ईशानस्य (īśānasya) ईशानयोः (īśānayoḥ) ईशानानाम् (īśānānām)
locative ईशाने (īśāne) ईशानयोः (īśānayoḥ) ईशानेषु (īśāneṣu)
vocative ईशान (īśāna) ईशाने (īśāne) ईशानानि (īśānāni)

References

  • Monier Williams (1899) “ईशान”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 171, column 1.
  • Hellwig, Oliver (2010–2025) “īśāna”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.