उच्छ्वसिति

Sanskrit

Alternative scripts

Etymology

From उद्- (ud-) +‎ श्वसिति (śvasiti).

Pronunciation

  • (Vedic) IPA(key): /ut.t͡ɕʰʋɐ́.si.ti/, [ut̚.t͡ɕʰʋɐ́.si.ti]
  • (Classical Sanskrit) IPA(key): /ut̪.t͡ɕʰʋɐ.s̪i.t̪i/, [ut̪̚.t͡ɕʰʋɐ.s̪i.t̪i]

Verb

उच्छ्वसिति • (ucchvasiti) third-singular indicative (class 2, type P, present, root उच्छ्वस्)

  1. to breathe hard, pant, heave

Conjugation

Present: उच्छ्वसिति (ucchvásiti), उच्छ्वसिते (ucchvasité)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उच्छ्वसिति
ucchvásiti
उच्छ्वसितः
ucchvasitáḥ
उच्छ्वसन्ति
ucchvasánti
उच्छ्वसिते
ucchvasité
उच्छ्वसाते
ucchvasā́te
उच्छ्वसते
ucchvasáte
Second उच्छ्वसिषि
ucchvásiṣi
उच्छ्वसिथः
ucchvasitháḥ
उच्छ्वसिथ
ucchvasithá
उच्छ्वसिषे
ucchvasiṣé
उच्छ्वसाथे
ucchvasā́the
उच्छ्वसिध्वे
ucchvasidhvé
First उच्छ्वसिमि
ucchvásimi
उच्छ्वसिवः
ucchvasiváḥ
उच्छ्वसिमः / उच्छ्वसिमसि¹
ucchvasimáḥ / ucchvasimási¹
उच्छ्वसे
ucchvasé
उच्छ्वसिवहे
ucchvasiváhe
उच्छ्वसिमहे
ucchvasimáhe
Imperative
Third उच्छ्वसितु
ucchvásitu
उच्छ्वसिताम्
ucchvasitā́m
उच्छ्वसन्तु
ucchvasántu
उच्छ्वसिताम्
ucchvasitā́m
उच्छ्वसाताम्
ucchvasā́tām
उच्छ्वसताम्
ucchvasátām
Second उच्छ्वसिहि
ucchvasihí
उच्छ्वसितम्
ucchvasitám
उच्छ्वसित
ucchvasitá
उच्छ्वसिष्व
ucchvasiṣvá
उच्छ्वसाथाम्
ucchvasā́thām
उच्छ्वसिध्वम्
ucchvasidhvám
First उच्छ्वस्यानि
ucchvásyāni
उच्छ्वस्याव
ucchvásyāva
उच्छ्वस्याम
ucchvásyāma
उच्छ्वस्यै
ucchvásyai
उच्छ्वस्यावहै
ucchvásyāvahai
उच्छ्वस्यामहै
ucchvásyāmahai
Optative/Potential
Third उच्छ्वसियात्
ucchvasiyā́t
उच्छ्वसियाताम्
ucchvasiyā́tām
उच्छ्वसियुः
ucchvasiyúḥ
उच्छ्वसीत
ucchvasītá
उच्छ्वसीयाताम्
ucchvasīyā́tām
उच्छ्वसीरन्
ucchvasīrán
Second उच्छ्वसियाः
ucchvasiyā́ḥ
उच्छ्वसियातम्
ucchvasiyā́tam
उच्छ्वसियात
ucchvasiyā́ta
उच्छ्वसीथाः
ucchvasīthā́ḥ
उच्छ्वसीयाथाम्
ucchvasīyā́thām
उच्छ्वसीध्वम्
ucchvasīdhvám
First उच्छ्वसियाम्
ucchvasiyā́m
उच्छ्वसियाव
ucchvasiyā́va
उच्छ्वसियाम
ucchvasiyā́ma
उच्छ्वसीय
ucchvasīyá
उच्छ्वसीवहि
ucchvasīváhi
उच्छ्वसीमहि
ucchvasīmáhi
Subjunctive
Third उच्छ्वस्यत् / उच्छ्वस्यति
ucchvásyat / ucchvásyati
उच्छ्वस्यतः
ucchvásyataḥ
उच्छ्वस्यन्
ucchvásyan
उच्छ्वस्यते / उच्छ्वस्यातै
ucchvásyate / ucchvásyātai
उच्छ्वस्यैते
ucchvásyaite
उच्छ्वस्यन्त / उच्छ्वस्यान्तै
ucchvásyanta / ucchvásyāntai
Second उच्छ्वस्यः / उच्छ्वस्यसि
ucchvásyaḥ / ucchvásyasi
उच्छ्वस्यथः
ucchvásyathaḥ
उच्छ्वस्यथ
ucchvásyatha
उच्छ्वस्यसे / उच्छ्वस्यासै
ucchvásyase / ucchvásyāsai
उच्छ्वस्यैथे
ucchvásyaithe
उच्छ्वस्यध्वे / उच्छ्वस्याध्वै
ucchvásyadhve / ucchvásyādhvai
First उच्छ्वस्यानि / उच्छ्वस्या
ucchvásyāni / ucchvásyā
उच्छ्वस्याव
ucchvásyāva
उच्छ्वस्याम
ucchvásyāma
उच्छ्वस्यै
ucchvásyai
उच्छ्वस्यावहै
ucchvásyāvahai
उच्छ्वस्यामहै
ucchvásyāmahai
Participles
उच्छ्वसत्
ucchvasát
उच्छ्वसमान
ucchvasamāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic

Descendants

  • Prakrit: उस्ससइ (ussasaï)
    • Marathi: उससणे (usasṇe)

References