उत्कुण

Sanskrit

Alternative forms

  • ओक्कण (okkaṇa), ओक्कणि (okkaṇi)

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ut.ku.ɳɐ/, [ut̚.ku.ɳɐ]
  • (Classical Sanskrit) IPA(key): /ut̪.ku.ɳɐ/, [ut̪̚.ku.ɳɐ]
  • Hyphenation: उत्‧कु‧ण

Noun

उत्कुण • (utkuṇa) stemm

  1. a bug, louse

Declension

Masculine a-stem declension of उत्कुण
singular dual plural
nominative उत्कुणः (utkuṇaḥ) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणाः (utkuṇāḥ)
उत्कुणासः¹ (utkuṇāsaḥ¹)
accusative उत्कुणम् (utkuṇam) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणान् (utkuṇān)
instrumental उत्कुणेन (utkuṇena) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणैः (utkuṇaiḥ)
उत्कुणेभिः¹ (utkuṇebhiḥ¹)
dative उत्कुणाय (utkuṇāya) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणेभ्यः (utkuṇebhyaḥ)
ablative उत्कुणात् (utkuṇāt) उत्कुणाभ्याम् (utkuṇābhyām) उत्कुणेभ्यः (utkuṇebhyaḥ)
genitive उत्कुणस्य (utkuṇasya) उत्कुणयोः (utkuṇayoḥ) उत्कुणानाम् (utkuṇānām)
locative उत्कुणे (utkuṇe) उत्कुणयोः (utkuṇayoḥ) उत्कुणेषु (utkuṇeṣu)
vocative उत्कुण (utkuṇa) उत्कुणौ (utkuṇau)
उत्कुणा¹ (utkuṇā¹)
उत्कुणाः (utkuṇāḥ)
उत्कुणासः¹ (utkuṇāsaḥ¹)
  • ¹Vedic

Descendants

  • Prakrit: 𑀉𑀓𑁆𑀓𑀼𑀡 (ukkuṇa), 𑀑𑀓𑁆𑀓𑀡 (ŏkkaṇa), 𑀑𑀓𑁆𑀓𑀡𑀻 (ŏkkaṇī)

References