उत्कृष्ट

Hindi

Etymology

Borrowed from Sanskrit उत्कृष्ट (utkṛṣṭa).

Pronunciation

  • (Delhi) IPA(key): /ʊt̪.kɾɪʂʈ/

Adjective

उत्कृष्ट • (utkŕṣṭ) (indeclinable)

  1. eminent
  2. superior
  3. excellent

References

Marathi

Etymology

Borrowed from Sanskrit उत्कृष्ट (utkṛṣṭa).

Pronunciation

  • IPA(key): /ut̪.kɾuʂ.ʈə/

Adjective

उत्कृष्ट • (utkruṣṭa)

  1. eminent
  2. superior
  3. excellent

Antonyms

  • निकृष्ट (nikruṣṭa)

Sanskrit

Alternative scripts

Etymology

उत्- (ut-) +‎ कृष्ट (kṛṣṭa).

Pronunciation

Adjective

उत्कृष्ट • (utkṛṣṭa) stem

  1. drawn up or out
  2. attracted
  3. extracted
  4. taking a high position
  5. excellent, eminent
  6. superior, best
  7. much, most, excessive

Declension

Masculine a-stem declension of उत्कृष्ट
singular dual plural
nominative उत्कृष्टः (utkṛṣṭaḥ) उत्कृष्टौ (utkṛṣṭau)
उत्कृष्टा¹ (utkṛṣṭā¹)
उत्कृष्टाः (utkṛṣṭāḥ)
उत्कृष्टासः¹ (utkṛṣṭāsaḥ¹)
accusative उत्कृष्टम् (utkṛṣṭam) उत्कृष्टौ (utkṛṣṭau)
उत्कृष्टा¹ (utkṛṣṭā¹)
उत्कृष्टान् (utkṛṣṭān)
instrumental उत्कृष्टेन (utkṛṣṭena) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टैः (utkṛṣṭaiḥ)
उत्कृष्टेभिः¹ (utkṛṣṭebhiḥ¹)
dative उत्कृष्टाय (utkṛṣṭāya) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टेभ्यः (utkṛṣṭebhyaḥ)
ablative उत्कृष्टात् (utkṛṣṭāt) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टेभ्यः (utkṛṣṭebhyaḥ)
genitive उत्कृष्टस्य (utkṛṣṭasya) उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टानाम् (utkṛṣṭānām)
locative उत्कृष्टे (utkṛṣṭe) उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टेषु (utkṛṣṭeṣu)
vocative उत्कृष्ट (utkṛṣṭa) उत्कृष्टौ (utkṛṣṭau)
उत्कृष्टा¹ (utkṛṣṭā¹)
उत्कृष्टाः (utkṛṣṭāḥ)
उत्कृष्टासः¹ (utkṛṣṭāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उत्कृष्टा
singular dual plural
nominative उत्कृष्टा (utkṛṣṭā) उत्कृष्टे (utkṛṣṭe) उत्कृष्टाः (utkṛṣṭāḥ)
accusative उत्कृष्टाम् (utkṛṣṭām) उत्कृष्टे (utkṛṣṭe) उत्कृष्टाः (utkṛṣṭāḥ)
instrumental उत्कृष्टया (utkṛṣṭayā)
उत्कृष्टा¹ (utkṛṣṭā¹)
उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टाभिः (utkṛṣṭābhiḥ)
dative उत्कृष्टायै (utkṛṣṭāyai) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टाभ्यः (utkṛṣṭābhyaḥ)
ablative उत्कृष्टायाः (utkṛṣṭāyāḥ)
उत्कृष्टायै² (utkṛṣṭāyai²)
उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टाभ्यः (utkṛṣṭābhyaḥ)
genitive उत्कृष्टायाः (utkṛṣṭāyāḥ)
उत्कृष्टायै² (utkṛṣṭāyai²)
उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टानाम् (utkṛṣṭānām)
locative उत्कृष्टायाम् (utkṛṣṭāyām) उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टासु (utkṛṣṭāsu)
vocative उत्कृष्टे (utkṛṣṭe) उत्कृष्टे (utkṛṣṭe) उत्कृष्टाः (utkṛṣṭāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्कृष्ट
singular dual plural
nominative उत्कृष्टम् (utkṛṣṭam) उत्कृष्टे (utkṛṣṭe) उत्कृष्टानि (utkṛṣṭāni)
उत्कृष्टा¹ (utkṛṣṭā¹)
accusative उत्कृष्टम् (utkṛṣṭam) उत्कृष्टे (utkṛṣṭe) उत्कृष्टानि (utkṛṣṭāni)
उत्कृष्टा¹ (utkṛṣṭā¹)
instrumental उत्कृष्टेन (utkṛṣṭena) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टैः (utkṛṣṭaiḥ)
उत्कृष्टेभिः¹ (utkṛṣṭebhiḥ¹)
dative उत्कृष्टाय (utkṛṣṭāya) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टेभ्यः (utkṛṣṭebhyaḥ)
ablative उत्कृष्टात् (utkṛṣṭāt) उत्कृष्टाभ्याम् (utkṛṣṭābhyām) उत्कृष्टेभ्यः (utkṛṣṭebhyaḥ)
genitive उत्कृष्टस्य (utkṛṣṭasya) उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टानाम् (utkṛṣṭānām)
locative उत्कृष्टे (utkṛṣṭe) उत्कृष्टयोः (utkṛṣṭayoḥ) उत्कृष्टेषु (utkṛṣṭeṣu)
vocative उत्कृष्ट (utkṛṣṭa) उत्कृष्टे (utkṛṣṭe) उत्कृष्टानि (utkṛṣṭāni)
उत्कृष्टा¹ (utkṛṣṭā¹)
  • ¹Vedic

Descendants

  • Pali: ukkaṭṭha

Further reading

  • Monier Williams (1899) “उत्कृष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 176, column 3.
  • Hellwig, Oliver (2010–2025) “utkṛṣṭa”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.