कृष्ट

Sanskrit

Etymology

    From the root कृष् (kṛṣ, to draw, pull, drag) +‎ -त (-ta).

    Pronunciation

    Participle

    कृष्ट • (kṛṣṭa) past passive participle (root कृष्)

    1. past passive participle of कृष् (kṛṣ)

    Adjective

    कृष्ट • (kṛṣṭá) stem

    1. drawn
    2. ploughed

    Declension

    Masculine a-stem declension of कृष्ट
    singular dual plural
    nominative कृष्टः (kṛṣṭáḥ) कृष्टौ (kṛṣṭaú)
    कृष्टा¹ (kṛṣṭā́¹)
    कृष्टाः (kṛṣṭā́ḥ)
    कृष्टासः¹ (kṛṣṭā́saḥ¹)
    accusative कृष्टम् (kṛṣṭám) कृष्टौ (kṛṣṭaú)
    कृष्टा¹ (kṛṣṭā́¹)
    कृष्टान् (kṛṣṭā́n)
    instrumental कृष्टेन (kṛṣṭéna) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टैः (kṛṣṭaíḥ)
    कृष्टेभिः¹ (kṛṣṭébhiḥ¹)
    dative कृष्टाय (kṛṣṭā́ya) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    ablative कृष्टात् (kṛṣṭā́t) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    genitive कृष्टस्य (kṛṣṭásya) कृष्टयोः (kṛṣṭáyoḥ) कृष्टानाम् (kṛṣṭā́nām)
    locative कृष्टे (kṛṣṭé) कृष्टयोः (kṛṣṭáyoḥ) कृष्टेषु (kṛṣṭéṣu)
    vocative कृष्ट (kṛ́ṣṭa) कृष्टौ (kṛ́ṣṭau)
    कृष्टा¹ (kṛ́ṣṭā¹)
    कृष्टाः (kṛ́ṣṭāḥ)
    कृष्टासः¹ (kṛ́ṣṭāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of कृष्टा
    singular dual plural
    nominative कृष्टा (kṛṣṭā́) कृष्टे (kṛṣṭé) कृष्टाः (kṛṣṭā́ḥ)
    accusative कृष्टाम् (kṛṣṭā́m) कृष्टे (kṛṣṭé) कृष्टाः (kṛṣṭā́ḥ)
    instrumental कृष्टया (kṛṣṭáyā)
    कृष्टा¹ (kṛṣṭā́¹)
    कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टाभिः (kṛṣṭā́bhiḥ)
    dative कृष्टायै (kṛṣṭā́yai) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टाभ्यः (kṛṣṭā́bhyaḥ)
    ablative कृष्टायाः (kṛṣṭā́yāḥ)
    कृष्टायै² (kṛṣṭā́yai²)
    कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टाभ्यः (kṛṣṭā́bhyaḥ)
    genitive कृष्टायाः (kṛṣṭā́yāḥ)
    कृष्टायै² (kṛṣṭā́yai²)
    कृष्टयोः (kṛṣṭáyoḥ) कृष्टानाम् (kṛṣṭā́nām)
    locative कृष्टायाम् (kṛṣṭā́yām) कृष्टयोः (kṛṣṭáyoḥ) कृष्टासु (kṛṣṭā́su)
    vocative कृष्टे (kṛ́ṣṭe) कृष्टे (kṛ́ṣṭe) कृष्टाः (kṛ́ṣṭāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of कृष्ट
    singular dual plural
    nominative कृष्टम् (kṛṣṭám) कृष्टे (kṛṣṭé) कृष्टानि (kṛṣṭā́ni)
    कृष्टा¹ (kṛṣṭā́¹)
    accusative कृष्टम् (kṛṣṭám) कृष्टे (kṛṣṭé) कृष्टानि (kṛṣṭā́ni)
    कृष्टा¹ (kṛṣṭā́¹)
    instrumental कृष्टेन (kṛṣṭéna) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टैः (kṛṣṭaíḥ)
    कृष्टेभिः¹ (kṛṣṭébhiḥ¹)
    dative कृष्टाय (kṛṣṭā́ya) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    ablative कृष्टात् (kṛṣṭā́t) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    genitive कृष्टस्य (kṛṣṭásya) कृष्टयोः (kṛṣṭáyoḥ) कृष्टानाम् (kṛṣṭā́nām)
    locative कृष्टे (kṛṣṭé) कृष्टयोः (kṛṣṭáyoḥ) कृष्टेषु (kṛṣṭéṣu)
    vocative कृष्ट (kṛ́ṣṭa) कृष्टे (kṛ́ṣṭe) कृष्टानि (kṛ́ṣṭāni)
    कृष्टा¹ (kṛ́ṣṭā¹)
    • ¹Vedic

    Descendants

    • Pali: kaṭṭha (ploughed), kiṭṭha (growing corn, cornfield)
    • Prakrit: 𑀓𑀝𑁆𑀞 (kaṭṭha, furrowed), 𑀓𑀺𑀝𑁆𑀞 (kiṭṭha, ploughed)
      • >? Romani: kishtel (to be taken for a drive, to ride)
    • Sanskrit: *कट्ठति (*kaṭṭhati, to pull, drag) (verbalised)
      • Buddhist Hybrid Sanskrit: कट्टति (kaṭṭati)
      • Prakrit: 𑀓𑀟𑁆𑀠𑀇 (kaḍḍhaï) (see there for further descendants)
      • Pali: kaḍḍhati
      • Gandhari: 𐨀𐨂𐨬𐨐𐨝𐨡𐨁 (uvakaḍhadi, to drag along)

    Noun

    कृष्ट • (kṛṣṭá) stemm or n

    1. (agriculture) cultivated ground
    2. (music, only masculine) type of note (clarification of this definition is needed)

    Declension

    Masculine a-stem declension of कृष्ट
    singular dual plural
    nominative कृष्टः (kṛṣṭáḥ) कृष्टौ (kṛṣṭaú)
    कृष्टा¹ (kṛṣṭā́¹)
    कृष्टाः (kṛṣṭā́ḥ)
    कृष्टासः¹ (kṛṣṭā́saḥ¹)
    accusative कृष्टम् (kṛṣṭám) कृष्टौ (kṛṣṭaú)
    कृष्टा¹ (kṛṣṭā́¹)
    कृष्टान् (kṛṣṭā́n)
    instrumental कृष्टेन (kṛṣṭéna) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टैः (kṛṣṭaíḥ)
    कृष्टेभिः¹ (kṛṣṭébhiḥ¹)
    dative कृष्टाय (kṛṣṭā́ya) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    ablative कृष्टात् (kṛṣṭā́t) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    genitive कृष्टस्य (kṛṣṭásya) कृष्टयोः (kṛṣṭáyoḥ) कृष्टानाम् (kṛṣṭā́nām)
    locative कृष्टे (kṛṣṭé) कृष्टयोः (kṛṣṭáyoḥ) कृष्टेषु (kṛṣṭéṣu)
    vocative कृष्ट (kṛ́ṣṭa) कृष्टौ (kṛ́ṣṭau)
    कृष्टा¹ (kṛ́ṣṭā¹)
    कृष्टाः (kṛ́ṣṭāḥ)
    कृष्टासः¹ (kṛ́ṣṭāsaḥ¹)
    • ¹Vedic
    Neuter a-stem declension of कृष्ट
    singular dual plural
    nominative कृष्टम् (kṛṣṭám) कृष्टे (kṛṣṭé) कृष्टानि (kṛṣṭā́ni)
    कृष्टा¹ (kṛṣṭā́¹)
    accusative कृष्टम् (kṛṣṭám) कृष्टे (kṛṣṭé) कृष्टानि (kṛṣṭā́ni)
    कृष्टा¹ (kṛṣṭā́¹)
    instrumental कृष्टेन (kṛṣṭéna) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टैः (kṛṣṭaíḥ)
    कृष्टेभिः¹ (kṛṣṭébhiḥ¹)
    dative कृष्टाय (kṛṣṭā́ya) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    ablative कृष्टात् (kṛṣṭā́t) कृष्टाभ्याम् (kṛṣṭā́bhyām) कृष्टेभ्यः (kṛṣṭébhyaḥ)
    genitive कृष्टस्य (kṛṣṭásya) कृष्टयोः (kṛṣṭáyoḥ) कृष्टानाम् (kṛṣṭā́nām)
    locative कृष्टे (kṛṣṭé) कृष्टयोः (kṛṣṭáyoḥ) कृष्टेषु (kṛṣṭéṣu)
    vocative कृष्ट (kṛ́ṣṭa) कृष्टे (kṛ́ṣṭe) कृष्टानि (kṛ́ṣṭāni)
    कृष्टा¹ (kṛ́ṣṭā¹)
    • ¹Vedic

    References