उत्तमपुरुष

Sanskrit

Alternative scripts

Etymology

उत्तम (uttama) +‎ पुरुष (puruṣa)

Pronunciation

Noun

उत्तमपुरुष • (uttamapuruṣa) stemm

  1. (grammar) first person, literally "the last person" in Sanskrit grammar tradition
    Coordinate terms: प्रथमपुरुष (prathamapuruṣa), मध्यमपुरुष (madhyamapuruṣa)
  2. the Supreme Spirit

Declension

Masculine a-stem declension of उत्तमपुरुष
singular dual plural
nominative उत्तमपुरुषः (uttamapuruṣaḥ) उत्तमपुरुषौ (uttamapuruṣau) उत्तमपुरुषाः (uttamapuruṣāḥ)
accusative उत्तमपुरुषम् (uttamapuruṣam) उत्तमपुरुषौ (uttamapuruṣau) उत्तमपुरुषान् (uttamapuruṣān)
instrumental उत्तमपुरुषेण (uttamapuruṣeṇa) उत्तमपुरुषाभ्याम् (uttamapuruṣābhyām) उत्तमपुरुषैः (uttamapuruṣaiḥ)
dative उत्तमपुरुषाय (uttamapuruṣāya) उत्तमपुरुषाभ्याम् (uttamapuruṣābhyām) उत्तमपुरुषेभ्यः (uttamapuruṣebhyaḥ)
ablative उत्तमपुरुषात् (uttamapuruṣāt) उत्तमपुरुषाभ्याम् (uttamapuruṣābhyām) उत्तमपुरुषेभ्यः (uttamapuruṣebhyaḥ)
genitive उत्तमपुरुषस्य (uttamapuruṣasya) उत्तमपुरुषयोः (uttamapuruṣayoḥ) उत्तमपुरुषाणाम् (uttamapuruṣāṇām)
locative उत्तमपुरुषे (uttamapuruṣe) उत्तमपुरुषयोः (uttamapuruṣayoḥ) उत्तमपुरुषेषु (uttamapuruṣeṣu)
vocative उत्तमपुरुष (uttamapuruṣa) उत्तमपुरुषौ (uttamapuruṣau) उत्तमपुरुषाः (uttamapuruṣāḥ)

Descendants

  • Telugu: ఉత్తమ పురుషము (uttama puruṣamu)

References