उत्तम

Hindi

Etymology

Learned borrowing from Sanskrit उत्तम (uttama).

Pronunciation

  • (Delhi) IPA(key): /ʊt̪.t̪əm/, [ʊt̪̚.t̪ɐ̃m]

Adjective

उत्तम • (uttam) (indeclinable, Urdu spelling اتم)

  1. (literary, formal) good, great (useful for a particular purpose)
    Synonym: अच्छा (acchā)
    यह उत्तम घड़ी है।yah uttam ghaṛī hai.This is a good watch.
    अति उत्तमati uttamvery good

Derived terms

  • उत्तमता (uttamtā)

Marathi

Etymology

Inherited from Old Marathi 𑘄𑘝𑘿𑘝𑘦 (uttama), from Sanskrit उत्तम (uttama).

Pronunciation

  • IPA(key): /ut̪.t̪əm/

Adjective

उत्तम • (uttam) (indeclinable)

  1. great, excellent
    Synonym: उत्कृष्ट (utkruṣṭa)
    कार्यक्रमाचे आयोजन उत्तम होते.
    kāryakramāce āyojan uttam hote.
    The organisation of the event was excellent.
  2. (rare) first, chief
    Synonyms: प्रथम (pratham), पहिले (pahile)

Adverb

उत्तम • (uttam)

  1. very well

References

  • Shridhar Ganesh Vaze (1911) “उत्तम”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press
  • Berntsen, Maxine (1982–1983) “उत्तम”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Shankar Gopal Tulpule, Anne Feldhaus (1999) “उत्तम”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan

Pali

Alternative forms

Adjective

उत्तम

  1. Devanagari script form of uttama

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *uttamás, from Proto-Indo-Iranian *utˢtamás, from Proto-Indo-European *úd-tm̥mos (highest, uppermost). Equivalent to उद्- (ud-) +‎ -तम (-tama). Cognate with Avestan 𐬎𐬯𐬙𐬆𐬨𐬀 (ustəma).

Pronunciation

Adjective

उत्तम • (uttamá) stem

  1. uppermost, highest, most elevated
  2. chief, principal, first, greatest
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.67.3:
      त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत्।
      द्यु॒मन्तं॒ शुष्म॑मउत्त॒मम्
      tváṃ suṣvāṇó ádribhirabhyàrṣa kánikradat.
      dyumántaṃ śúṣmamauttamám.
      Do you when effused by the stones proceed resounding to the vessel; grant bright excellent strength.

Declension

Masculine a-stem declension of उत्तम
singular dual plural
nominative उत्तमः (uttamáḥ) उत्तमौ (uttamaú)
उत्तमा¹ (uttamā́¹)
उत्तमाः (uttamā́ḥ)
उत्तमासः¹ (uttamā́saḥ¹)
accusative उत्तमम् (uttamám) उत्तमौ (uttamaú)
उत्तमा¹ (uttamā́¹)
उत्तमान् (uttamā́n)
instrumental उत्तमेन (uttaména) उत्तमाभ्याम् (uttamā́bhyām) उत्तमैः (uttamaíḥ)
उत्तमेभिः¹ (uttamébhiḥ¹)
dative उत्तमाय (uttamā́ya) उत्तमाभ्याम् (uttamā́bhyām) उत्तमेभ्यः (uttamébhyaḥ)
ablative उत्तमात् (uttamā́t) उत्तमाभ्याम् (uttamā́bhyām) उत्तमेभ्यः (uttamébhyaḥ)
genitive उत्तमस्य (uttamásya) उत्तमयोः (uttamáyoḥ) उत्तमानाम् (uttamā́nām)
locative उत्तमे (uttamé) उत्तमयोः (uttamáyoḥ) उत्तमेषु (uttaméṣu)
vocative उत्तम (úttama) उत्तमौ (úttamau)
उत्तमा¹ (úttamā¹)
उत्तमाः (úttamāḥ)
उत्तमासः¹ (úttamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उत्तमा
singular dual plural
nominative उत्तमा (uttamā́) उत्तमे (uttamé) उत्तमाः (uttamā́ḥ)
accusative उत्तमाम् (uttamā́m) उत्तमे (uttamé) उत्तमाः (uttamā́ḥ)
instrumental उत्तमया (uttamáyā)
उत्तमा¹ (uttamā́¹)
उत्तमाभ्याम् (uttamā́bhyām) उत्तमाभिः (uttamā́bhiḥ)
dative उत्तमायै (uttamā́yai) उत्तमाभ्याम् (uttamā́bhyām) उत्तमाभ्यः (uttamā́bhyaḥ)
ablative उत्तमायाः (uttamā́yāḥ)
उत्तमायै² (uttamā́yai²)
उत्तमाभ्याम् (uttamā́bhyām) उत्तमाभ्यः (uttamā́bhyaḥ)
genitive उत्तमायाः (uttamā́yāḥ)
उत्तमायै² (uttamā́yai²)
उत्तमयोः (uttamáyoḥ) उत्तमानाम् (uttamā́nām)
locative उत्तमायाम् (uttamā́yām) उत्तमयोः (uttamáyoḥ) उत्तमासु (uttamā́su)
vocative उत्तमे (úttame) उत्तमे (úttame) उत्तमाः (úttamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्तम
singular dual plural
nominative उत्तमम् (uttamám) उत्तमे (uttamé) उत्तमानि (uttamā́ni)
उत्तमा¹ (uttamā́¹)
accusative उत्तमम् (uttamám) उत्तमे (uttamé) उत्तमानि (uttamā́ni)
उत्तमा¹ (uttamā́¹)
instrumental उत्तमेन (uttaména) उत्तमाभ्याम् (uttamā́bhyām) उत्तमैः (uttamaíḥ)
उत्तमेभिः¹ (uttamébhiḥ¹)
dative उत्तमाय (uttamā́ya) उत्तमाभ्याम् (uttamā́bhyām) उत्तमेभ्यः (uttamébhyaḥ)
ablative उत्तमात् (uttamā́t) उत्तमाभ्याम् (uttamā́bhyām) उत्तमेभ्यः (uttamébhyaḥ)
genitive उत्तमस्य (uttamásya) उत्तमयोः (uttamáyoḥ) उत्तमानाम् (uttamā́nām)
locative उत्तमे (uttamé) उत्तमयोः (uttamáyoḥ) उत्तमेषु (uttaméṣu)
vocative उत्तम (úttama) उत्तमे (úttame) उत्तमानि (úttamāni)
उत्तमा¹ (úttamā¹)
  • ¹Vedic

Descendants

  • Paisaci Prakrit:
    • Punjabi: ਉੱਤੇ (utte, on, above, over, upwards, atop), from the locative
  • Hindi: उत्तम (uttam)
  • Kannada: ಉತ್ತಮ (uttama)
  • Malay: utama
  • Old Marathi: 𑘄𑘝𑘿𑘝𑘦 (uttama)
  • Pali: uttama
  • Telugu: ఉత్తమ (uttama)
  • Thai: อุตม