उद्घटित

Sanskrit

Alternative scripts

Etymology

उद्- (ud-) +‎ घटित (ghaṭita).

Pronunciation

Participle

उद्घटित • (udghaṭita) past passive participle (root उद्घट्)

  1. past passive participle of उद्घट् (udghaṭ)

Declension

Masculine a-stem declension of उद्घटित
singular dual plural
nominative उद्घटितः (udghaṭitaḥ) उद्घटितौ (udghaṭitau)
उद्घटिता¹ (udghaṭitā¹)
उद्घटिताः (udghaṭitāḥ)
उद्घटितासः¹ (udghaṭitāsaḥ¹)
accusative उद्घटितम् (udghaṭitam) उद्घटितौ (udghaṭitau)
उद्घटिता¹ (udghaṭitā¹)
उद्घटितान् (udghaṭitān)
instrumental उद्घटितेन (udghaṭitena) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितैः (udghaṭitaiḥ)
उद्घटितेभिः¹ (udghaṭitebhiḥ¹)
dative उद्घटिताय (udghaṭitāya) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितेभ्यः (udghaṭitebhyaḥ)
ablative उद्घटितात् (udghaṭitāt) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितेभ्यः (udghaṭitebhyaḥ)
genitive उद्घटितस्य (udghaṭitasya) उद्घटितयोः (udghaṭitayoḥ) उद्घटितानाम् (udghaṭitānām)
locative उद्घटिते (udghaṭite) उद्घटितयोः (udghaṭitayoḥ) उद्घटितेषु (udghaṭiteṣu)
vocative उद्घटित (udghaṭita) उद्घटितौ (udghaṭitau)
उद्घटिता¹ (udghaṭitā¹)
उद्घटिताः (udghaṭitāḥ)
उद्घटितासः¹ (udghaṭitāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उद्घटिता
singular dual plural
nominative उद्घटिता (udghaṭitā) उद्घटिते (udghaṭite) उद्घटिताः (udghaṭitāḥ)
accusative उद्घटिताम् (udghaṭitām) उद्घटिते (udghaṭite) उद्घटिताः (udghaṭitāḥ)
instrumental उद्घटितया (udghaṭitayā)
उद्घटिता¹ (udghaṭitā¹)
उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटिताभिः (udghaṭitābhiḥ)
dative उद्घटितायै (udghaṭitāyai) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटिताभ्यः (udghaṭitābhyaḥ)
ablative उद्घटितायाः (udghaṭitāyāḥ)
उद्घटितायै² (udghaṭitāyai²)
उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटिताभ्यः (udghaṭitābhyaḥ)
genitive उद्घटितायाः (udghaṭitāyāḥ)
उद्घटितायै² (udghaṭitāyai²)
उद्घटितयोः (udghaṭitayoḥ) उद्घटितानाम् (udghaṭitānām)
locative उद्घटितायाम् (udghaṭitāyām) उद्घटितयोः (udghaṭitayoḥ) उद्घटितासु (udghaṭitāsu)
vocative उद्घटिते (udghaṭite) उद्घटिते (udghaṭite) उद्घटिताः (udghaṭitāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उद्घटित
singular dual plural
nominative उद्घटितम् (udghaṭitam) उद्घटिते (udghaṭite) उद्घटितानि (udghaṭitāni)
उद्घटिता¹ (udghaṭitā¹)
accusative उद्घटितम् (udghaṭitam) उद्घटिते (udghaṭite) उद्घटितानि (udghaṭitāni)
उद्घटिता¹ (udghaṭitā¹)
instrumental उद्घटितेन (udghaṭitena) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितैः (udghaṭitaiḥ)
उद्घटितेभिः¹ (udghaṭitebhiḥ¹)
dative उद्घटिताय (udghaṭitāya) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितेभ्यः (udghaṭitebhyaḥ)
ablative उद्घटितात् (udghaṭitāt) उद्घटिताभ्याम् (udghaṭitābhyām) उद्घटितेभ्यः (udghaṭitebhyaḥ)
genitive उद्घटितस्य (udghaṭitasya) उद्घटितयोः (udghaṭitayoḥ) उद्घटितानाम् (udghaṭitānām)
locative उद्घटिते (udghaṭite) उद्घटितयोः (udghaṭitayoḥ) उद्घटितेषु (udghaṭiteṣu)
vocative उद्घटित (udghaṭita) उद्घटिते (udghaṭite) उद्घटितानि (udghaṭitāni)
उद्घटिता¹ (udghaṭitā¹)
  • ¹Vedic

Descendants

  • Pali: ugghaṭeti
  • Prakrit: 𑀉𑀕𑁆𑀖𑀟𑀺𑀅 (ugghaḍia), 𑀉𑀕𑁆𑀖𑀟𑀇 (ugghaḍaï)
    • Nepali: उघ्रनु (ughranu), उघर्नु (ugharnu)
    • Konkani: उगड्चे (ugaḍce)
    • Marathi: उघडणे (ughaḍṇe)
    • Hindustani:
    • Gujarati: ઊઘડવું (ūghaḍvũ)
    • Sinhalese: උගුළනවා (uguḷanawā)

References