उद्यत
Sanskrit
Alternative scripts
Alternative scripts
- উদ্যত (Assamese script)
- ᬉᬤ᭄ᬬᬢ (Balinese script)
- উদ্যত (Bengali script)
- 𑰄𑰟𑰿𑰧𑰝 (Bhaiksuki script)
- 𑀉𑀤𑁆𑀬𑀢 (Brahmi script)
- ဥဒျတ (Burmese script)
- ઉદ્યત (Gujarati script)
- ਉਦ੍ਯਤ (Gurmukhi script)
- 𑌉𑌦𑍍𑌯𑌤 (Grantha script)
- ꦈꦢꦾꦠ (Javanese script)
- 𑂇𑂠𑂹𑂨𑂞 (Kaithi script)
- ಉದ್ಯತ (Kannada script)
- ឧទ្យត (Khmer script)
- ອຸທ຺ຍຕ (Lao script)
- ഉദ്യത (Malayalam script)
- ᡠᡩᠶᠠᢠᠠ (Manchu script)
- 𑘄𑘟𑘿𑘧𑘝 (Modi script)
- ᠤᢑᠶ᠋ᠠᢐᠠ᠋ (Mongolian script)
- 𑦤𑦿𑧠𑧇𑦽 (Nandinagari script)
- 𑐄𑐡𑑂𑐫𑐟 (Newa script)
- ଉଦ୍ଯତ (Odia script)
- ꢆꢣ꣄ꢫꢡ (Saurashtra script)
- 𑆇𑆢𑇀𑆪𑆠 (Sharada script)
- 𑖄𑖟𑖿𑖧𑖝 (Siddham script)
- උද්යත (Sinhalese script)
- 𑩐𑩒𑩭 𑪙𑩻𑩫 (Soyombo script)
- 𑚄𑚛𑚶𑚣𑚙 (Takri script)
- உத்³யத (Tamil script)
- ఉద్యత (Telugu script)
- อุทฺยต (Thai script)
- ཨུ་དྱ་ཏ (Tibetan script)
- 𑒅𑒠𑓂𑒨𑒞 (Tirhuta script)
- 𑨀𑨃𑨛𑩇𑨪𑨙 (Zanabazar Square script)
Etymology
Etymology tree
From उद्- (ud-) + यम् (yam) + -त (-ta).
Pronunciation
- (Vedic) IPA(key): /úd.jɐ.tɐ/
- (Classical Sanskrit) IPA(key): /ud̪.jɐ.t̪ɐ/
Adjective
उद्यत • (údyata) stem
- trained, exercised
- ready, prepared (with dative case, locative case of infinitive)
- Bhāratamañjarī 8.155:
- श्रुत्वैतत् खड्गम् आकृष्य हन्तुम् आत्मानम् उद्यतम् ।
प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णो ऽब्रवीत् पुनः ॥- śrutvaitat khaḍgam ākṛṣya hantum ātmānam udyatam.
pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo ʼbravīt punaḥ. - On hearing this, Kṛṣṇa spoke to Arjuna who, having his vow broken was ready to kill himself having drawn his sword.
- śrutvaitat khaḍgam ākṛṣya hantum ātmānam udyatam.
- श्रुत्वैतत् खड्गम् आकृष्य हन्तुम् आत्मानम् उद्यतम् ।
- raised, held up, elevated, high
- held out, offered, presented
- c. 1500 BCE – 1000 BCE, Ṛgveda 8.69.9:
- अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥- ava svarāti gargaro godhā pari saniṣvaṇat.
piṅgā pari caniṣkadad indrāya brahmodyatam. - The gargara (musical instrument) utters its sound, the chord resonates;
the bowstring leaps to and fro; to Indra is the hymn presented.
- ava svarāti gargaro godhā pari saniṣvaṇat.
- अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
- undertaken, commenced, begun
- c. 500 BCE – 100 BCE, Rāmāyaṇa 1.13.4:
- भवान् स्निग्धस् सुहृन् मह्यं गुरुश् च परमो महान् ।
ओढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥- bhavān snigdhas suhṛn mahyaṃ guruś ca paramo mahān.
oḍhavyo bhavatā caiva bhāro yajñasya codyataḥ. - You are an affectionate friend for me and the greatest teacher;
The commenced work of the sacrifice must be borne by you.
- bhavān snigdhas suhṛn mahyaṃ guruś ca paramo mahān.
- भवान् स्निग्धस् सुहृन् मह्यं गुरुश् च परमो महान् ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | उद्यतः (údyataḥ) | उद्यतौ (údyatau) उद्यता¹ (údyatā¹) |
उद्यताः (údyatāḥ) उद्यतासः¹ (údyatāsaḥ¹) |
| accusative | उद्यतम् (údyatam) | उद्यतौ (údyatau) उद्यता¹ (údyatā¹) |
उद्यतान् (údyatān) |
| instrumental | उद्यतेन (údyatena) | उद्यताभ्याम् (údyatābhyām) | उद्यतैः (údyataiḥ) उद्यतेभिः¹ (údyatebhiḥ¹) |
| dative | उद्यताय (údyatāya) | उद्यताभ्याम् (údyatābhyām) | उद्यतेभ्यः (údyatebhyaḥ) |
| ablative | उद्यतात् (údyatāt) | उद्यताभ्याम् (údyatābhyām) | उद्यतेभ्यः (údyatebhyaḥ) |
| genitive | उद्यतस्य (údyatasya) | उद्यतयोः (údyatayoḥ) | उद्यतानाम् (údyatānām) |
| locative | उद्यते (údyate) | उद्यतयोः (údyatayoḥ) | उद्यतेषु (údyateṣu) |
| vocative | उद्यत (údyata) | उद्यतौ (údyatau) उद्यता¹ (údyatā¹) |
उद्यताः (údyatāḥ) उद्यतासः¹ (údyatāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | उद्यता (údyatā) | उद्यते (údyate) | उद्यताः (údyatāḥ) |
| accusative | उद्यताम् (údyatām) | उद्यते (údyate) | उद्यताः (údyatāḥ) |
| instrumental | उद्यतया (údyatayā) उद्यता¹ (údyatā¹) |
उद्यताभ्याम् (údyatābhyām) | उद्यताभिः (údyatābhiḥ) |
| dative | उद्यतायै (údyatāyai) | उद्यताभ्याम् (údyatābhyām) | उद्यताभ्यः (údyatābhyaḥ) |
| ablative | उद्यतायाः (údyatāyāḥ) उद्यतायै² (údyatāyai²) |
उद्यताभ्याम् (údyatābhyām) | उद्यताभ्यः (údyatābhyaḥ) |
| genitive | उद्यतायाः (údyatāyāḥ) उद्यतायै² (údyatāyai²) |
उद्यतयोः (údyatayoḥ) | उद्यतानाम् (údyatānām) |
| locative | उद्यतायाम् (údyatāyām) | उद्यतयोः (údyatayoḥ) | उद्यतासु (údyatāsu) |
| vocative | उद्यते (údyate) | उद्यते (údyate) | उद्यताः (údyatāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | उद्यतम् (údyatam) | उद्यते (údyate) | उद्यतानि (údyatāni) उद्यता¹ (údyatā¹) |
| accusative | उद्यतम् (údyatam) | उद्यते (údyate) | उद्यतानि (údyatāni) उद्यता¹ (údyatā¹) |
| instrumental | उद्यतेन (údyatena) | उद्यताभ्याम् (údyatābhyām) | उद्यतैः (údyataiḥ) उद्यतेभिः¹ (údyatebhiḥ¹) |
| dative | उद्यताय (údyatāya) | उद्यताभ्याम् (údyatābhyām) | उद्यतेभ्यः (údyatebhyaḥ) |
| ablative | उद्यतात् (údyatāt) | उद्यताभ्याम् (údyatābhyām) | उद्यतेभ्यः (údyatebhyaḥ) |
| genitive | उद्यतस्य (údyatasya) | उद्यतयोः (údyatayoḥ) | उद्यतानाम् (údyatānām) |
| locative | उद्यते (údyate) | उद्यतयोः (údyatayoḥ) | उद्यतेषु (údyateṣu) |
| vocative | उद्यत (údyata) | उद्यते (údyate) | उद्यतानि (údyatāni) उद्यता¹ (údyatā¹) |
- ¹Vedic
References
- Monier Williams (1899) “उद्यत”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 190.
- Hellwig, Oliver (2010–2025) “udyam”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Apte, Vaman Shivram (1890) “उद्यत”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 431