उद्यत

Sanskrit

Alternative scripts

Etymology

    From उद्- (ud-) +‎ यम् (yam) +‎ -त (-ta).

    Pronunciation

    Adjective

    उद्यत • (údyata) stem

    1. trained, exercised
    2. ready, prepared (with dative case, locative case of infinitive)
      • Bhāratamañjarī 8.155:
        श्रुत्वैतत् खड्गम् आकृष्य हन्तुम् आत्मानम् उद्यतम्
        प्रतिज्ञाभङ्गनिर्भिन्नं पार्थं कृष्णो ऽब्रवीत् पुनः ॥
        śrutvaitat khaḍgam ākṛṣya hantum ātmānam udyatam.
        pratijñābhaṅganirbhinnaṃ pārthaṃ kṛṣṇo ʼbravīt punaḥ.
        On hearing this, Kṛṣṇa spoke to Arjuna who, having his vow broken was ready to kill himself having drawn his sword.
    3. raised, held up, elevated, high
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.96.31.2:
        निर्ययाव् उद्यतधनुः कालान्तकयमोपमः ॥
        niryayāv udyatadhanuḥ kālāntakayamopamaḥ.
        He came out, with his bow raised, live the destructive God of Death.
    4. held out, offered, presented
      • c. 1500 BCE – 1000 BCE, Ṛgveda 8.69.9:
        अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
        पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम्
        ava svarāti gargaro godhā pari saniṣvaṇat.
        piṅgā pari caniṣkadad indrāya brahmodyatam.
        The gargara (musical instrument) utters its sound, the chord resonates;
        the bowstring leaps to and fro; to Indra is the hymn presented.
    5. undertaken, commenced, begun
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.13.4:
        भवान् स्निग्धस् सुहृन् मह्यं गुरुश् च परमो महान् ।
        ओढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥
        bhavān snigdhas suhṛn mahyaṃ guruś ca paramo mahān.
        oḍhavyo bhavatā caiva bhāro yajñasya codyataḥ.
        You are an affectionate friend for me and the greatest teacher;
        The commenced work of the sacrifice must be borne by you.

    Declension

    Masculine a-stem declension of उद्यत
    singular dual plural
    nominative उद्यतः (údyataḥ) उद्यतौ (údyatau)
    उद्यता¹ (údyatā¹)
    उद्यताः (údyatāḥ)
    उद्यतासः¹ (údyatāsaḥ¹)
    accusative उद्यतम् (údyatam) उद्यतौ (údyatau)
    उद्यता¹ (údyatā¹)
    उद्यतान् (údyatān)
    instrumental उद्यतेन (údyatena) उद्यताभ्याम् (údyatābhyām) उद्यतैः (údyataiḥ)
    उद्यतेभिः¹ (údyatebhiḥ¹)
    dative उद्यताय (údyatāya) उद्यताभ्याम् (údyatābhyām) उद्यतेभ्यः (údyatebhyaḥ)
    ablative उद्यतात् (údyatāt) उद्यताभ्याम् (údyatābhyām) उद्यतेभ्यः (údyatebhyaḥ)
    genitive उद्यतस्य (údyatasya) उद्यतयोः (údyatayoḥ) उद्यतानाम् (údyatānām)
    locative उद्यते (údyate) उद्यतयोः (údyatayoḥ) उद्यतेषु (údyateṣu)
    vocative उद्यत (údyata) उद्यतौ (údyatau)
    उद्यता¹ (údyatā¹)
    उद्यताः (údyatāḥ)
    उद्यतासः¹ (údyatāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of उद्यता
    singular dual plural
    nominative उद्यता (údyatā) उद्यते (údyate) उद्यताः (údyatāḥ)
    accusative उद्यताम् (údyatām) उद्यते (údyate) उद्यताः (údyatāḥ)
    instrumental उद्यतया (údyatayā)
    उद्यता¹ (údyatā¹)
    उद्यताभ्याम् (údyatābhyām) उद्यताभिः (údyatābhiḥ)
    dative उद्यतायै (údyatāyai) उद्यताभ्याम् (údyatābhyām) उद्यताभ्यः (údyatābhyaḥ)
    ablative उद्यतायाः (údyatāyāḥ)
    उद्यतायै² (údyatāyai²)
    उद्यताभ्याम् (údyatābhyām) उद्यताभ्यः (údyatābhyaḥ)
    genitive उद्यतायाः (údyatāyāḥ)
    उद्यतायै² (údyatāyai²)
    उद्यतयोः (údyatayoḥ) उद्यतानाम् (údyatānām)
    locative उद्यतायाम् (údyatāyām) उद्यतयोः (údyatayoḥ) उद्यतासु (údyatāsu)
    vocative उद्यते (údyate) उद्यते (údyate) उद्यताः (údyatāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of उद्यत
    singular dual plural
    nominative उद्यतम् (údyatam) उद्यते (údyate) उद्यतानि (údyatāni)
    उद्यता¹ (údyatā¹)
    accusative उद्यतम् (údyatam) उद्यते (údyate) उद्यतानि (údyatāni)
    उद्यता¹ (údyatā¹)
    instrumental उद्यतेन (údyatena) उद्यताभ्याम् (údyatābhyām) उद्यतैः (údyataiḥ)
    उद्यतेभिः¹ (údyatebhiḥ¹)
    dative उद्यताय (údyatāya) उद्यताभ्याम् (údyatābhyām) उद्यतेभ्यः (údyatebhyaḥ)
    ablative उद्यतात् (údyatāt) उद्यताभ्याम् (údyatābhyām) उद्यतेभ्यः (údyatebhyaḥ)
    genitive उद्यतस्य (údyatasya) उद्यतयोः (údyatayoḥ) उद्यतानाम् (údyatānām)
    locative उद्यते (údyate) उद्यतयोः (údyatayoḥ) उद्यतेषु (údyateṣu)
    vocative उद्यत (údyata) उद्यते (údyate) उद्यतानि (údyatāni)
    उद्यता¹ (údyatā¹)
    • ¹Vedic

    References