उपम

Hindi

Etymology

Learned borrowing from Sanskrit उपम (upamá).

Pronunciation

  • (Delhi) IPA(key): /ʊ.pəm/, [ʊ.pɐ̃m]

Adjective

उपम • (upam) (indeclinable) (rare, formal)

  1. equal, similar, resembling, like
  2. uppermost, highest, best

Proper noun

उपम • (upamm

  1. a male given name, Upam, from Sanskrit

Declension

Declension of उपम (masc cons-stem)
singular plural
direct उपम
upam
उपम
upam
oblique उपम
upam
उपमों
upamõ
vocative उपम
upam
उपमो
upamo

Sanskrit

Alternative scripts

Etymology

From उप- (upa-) +‎ -म (-ma).[1]

Pronunciation

Adjective

उपम • (upamá) stem

  1. uppermost, highest
  2. most excellent, eminent, best
  3. nearest, next, first
  4. equal, similar, resembling, like

Declension

Masculine a-stem declension of उपम
singular dual plural
nominative उपमः (upamáḥ) उपमौ (upamaú)
उपमा¹ (upamā́¹)
उपमाः (upamā́ḥ)
उपमासः¹ (upamā́saḥ¹)
accusative उपमम् (upamám) उपमौ (upamaú)
उपमा¹ (upamā́¹)
उपमान् (upamā́n)
instrumental उपमेन (upaména) उपमाभ्याम् (upamā́bhyām) उपमैः (upamaíḥ)
उपमेभिः¹ (upamébhiḥ¹)
dative उपमाय (upamā́ya) उपमाभ्याम् (upamā́bhyām) उपमेभ्यः (upamébhyaḥ)
ablative उपमात् (upamā́t) उपमाभ्याम् (upamā́bhyām) उपमेभ्यः (upamébhyaḥ)
genitive उपमस्य (upamásya) उपमयोः (upamáyoḥ) उपमानाम् (upamā́nām)
locative उपमे (upamé) उपमयोः (upamáyoḥ) उपमेषु (upaméṣu)
vocative उपम (úpama) उपमौ (úpamau)
उपमा¹ (úpamā¹)
उपमाः (úpamāḥ)
उपमासः¹ (úpamāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उपमा
singular dual plural
nominative उपमा (upamā́) उपमे (upamé) उपमाः (upamā́ḥ)
accusative उपमाम् (upamā́m) उपमे (upamé) उपमाः (upamā́ḥ)
instrumental उपमया (upamáyā)
उपमा¹ (upamā́¹)
उपमाभ्याम् (upamā́bhyām) उपमाभिः (upamā́bhiḥ)
dative उपमायै (upamā́yai) उपमाभ्याम् (upamā́bhyām) उपमाभ्यः (upamā́bhyaḥ)
ablative उपमायाः (upamā́yāḥ)
उपमायै² (upamā́yai²)
उपमाभ्याम् (upamā́bhyām) उपमाभ्यः (upamā́bhyaḥ)
genitive उपमायाः (upamā́yāḥ)
उपमायै² (upamā́yai²)
उपमयोः (upamáyoḥ) उपमानाम् (upamā́nām)
locative उपमायाम् (upamā́yām) उपमयोः (upamáyoḥ) उपमासु (upamā́su)
vocative उपमे (úpame) उपमे (úpame) उपमाः (úpamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उपम
singular dual plural
nominative उपमम् (upamám) उपमे (upamé) उपमानि (upamā́ni)
उपमा¹ (upamā́¹)
accusative उपमम् (upamám) उपमे (upamé) उपमानि (upamā́ni)
उपमा¹ (upamā́¹)
instrumental उपमेन (upaména) उपमाभ्याम् (upamā́bhyām) उपमैः (upamaíḥ)
उपमेभिः¹ (upamébhiḥ¹)
dative उपमाय (upamā́ya) उपमाभ्याम् (upamā́bhyām) उपमेभ्यः (upamébhyaḥ)
ablative उपमात् (upamā́t) उपमाभ्याम् (upamā́bhyām) उपमेभ्यः (upamébhyaḥ)
genitive उपमस्य (upamásya) उपमयोः (upamáyoḥ) उपमानाम् (upamā́nām)
locative उपमे (upamé) उपमयोः (upamáyoḥ) उपमेषु (upaméṣu)
vocative उपम (úpama) उपमे (úpame) उपमानि (úpamāni)
उपमा¹ (úpamā¹)
  • ¹Vedic

Derived terms

Descendants

  • Hindi: उपम (upam) (learned)

References

  1. ^ Turner, Ralph Lilley (1969–1985) “upamá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading