उपमा

Pali

Alternative forms

Noun

उपमा f

  1. Devanagari script form of upamā

Sanskrit

Alternative scripts

Etymology

उप- (upa-, towards, near) +‎ मा (, measure).

Noun

उपमा • (upamā) stemf

  1. similarity, resemblance
  2. simile, comparison

Declension

Feminine ā-stem declension of उपमा
singular dual plural
nominative उपमा (upamā) उपमे (upame) उपमाः (upamāḥ)
accusative उपमाम् (upamām) उपमे (upame) उपमाः (upamāḥ)
instrumental उपमया (upamayā)
उपमा¹ (upamā¹)
उपमाभ्याम् (upamābhyām) उपमाभिः (upamābhiḥ)
dative उपमायै (upamāyai) उपमाभ्याम् (upamābhyām) उपमाभ्यः (upamābhyaḥ)
ablative उपमायाः (upamāyāḥ)
उपमायै² (upamāyai²)
उपमाभ्याम् (upamābhyām) उपमाभ्यः (upamābhyaḥ)
genitive उपमायाः (upamāyāḥ)
उपमायै² (upamāyai²)
उपमयोः (upamayoḥ) उपमानाम् (upamānām)
locative उपमायाम् (upamāyām) उपमयोः (upamayoḥ) उपमासु (upamāsu)
vocative उपमे (upame) उपमे (upame) उपमाः (upamāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Kannada: ಉಪಮೆ (upame)
  • Malayalam: ഉപമ (upama)
  • Pali: upamā
    • Burmese: ဥပမာ (u.pa.ma)
    • Lao: ອຸບປະມາ (ʼup pa mā)
      • Lao: ອຸບປະມານ (ʼup pa mān)
      • Lao: ອຸບປະໄມ (ʼup pa mai)
    • Khmer: ឧបមេយ្យ (ʼŏbâméyy)
      • Khmer: ឧបមៃយ (ʼŏbâmeyyô)
    • Malay: umpama
    • Mon: ဥပမာ
    • Thai: อุปมา (ùp-bpà-maa)
    • Thai: อุปไมย (ùp-bpà-mai)
  • Tamil: உவமை (uvamai)
  • Telugu: ఉపమానం (upamānaṁ)

Further reading

  • Monier Williams (1899) “उपमा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 203, column 2.
  • Hellwig, Oliver (2010–2025) “upamā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.