उष्ट्र

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *úštras. See there for more. Cognate with Avestan 𐬎𐬱𐬙𐬭𐬀 (uštra), Old English ūr.

    Pronunciation

    Noun

    उष्ट्र • (úṣṭra) stemm

    1. camel
    2. buffalo
    3. a wagon or a cart drawn by either

    Declension

    Masculine a-stem declension of उष्ट्र
    singular dual plural
    nominative उष्ट्रः (úṣṭraḥ) उष्ट्रौ (úṣṭrau)
    उष्ट्रा¹ (úṣṭrā¹)
    उष्ट्राः (úṣṭrāḥ)
    उष्ट्रासः¹ (úṣṭrāsaḥ¹)
    accusative उष्ट्रम् (úṣṭram) उष्ट्रौ (úṣṭrau)
    उष्ट्रा¹ (úṣṭrā¹)
    उष्ट्रान् (úṣṭrān)
    instrumental उष्ट्रेण (úṣṭreṇa) उष्ट्राभ्याम् (úṣṭrābhyām) उष्ट्रैः (úṣṭraiḥ)
    उष्ट्रेभिः¹ (úṣṭrebhiḥ¹)
    dative उष्ट्राय (úṣṭrāya) उष्ट्राभ्याम् (úṣṭrābhyām) उष्ट्रेभ्यः (úṣṭrebhyaḥ)
    ablative उष्ट्रात् (úṣṭrāt) उष्ट्राभ्याम् (úṣṭrābhyām) उष्ट्रेभ्यः (úṣṭrebhyaḥ)
    genitive उष्ट्रस्य (úṣṭrasya) उष्ट्रयोः (úṣṭrayoḥ) उष्ट्राणाम् (úṣṭrāṇām)
    locative उष्ट्रे (úṣṭre) उष्ट्रयोः (úṣṭrayoḥ) उष्ट्रेषु (úṣṭreṣu)
    vocative उष्ट्र (úṣṭra) उष्ट्रौ (úṣṭrau)
    उष्ट्रा¹ (úṣṭrā¹)
    उष्ट्राः (úṣṭrāḥ)
    उष्ट्रासः¹ (úṣṭrāsaḥ¹)
    • ¹Vedic

    Derived terms

    • उष्ट्रवाहन (úṣṭravāhana, Lord Hanumat, who rides the camel)
      • Sauraseni Prakrit: uṭṭāhana (Lord Hanumat)
        • Hindi: ऊँटान (ū̃ṭān, Hanuman)
        • Hindi: ऊँटवान (ū̃ṭ(a)vān, Lord Hanuman)
          • Hindi: ऊँटसवार (ū̃ṭsavār, camel-rider)

    Descendants

    References