उष्णता

Sanskrit

Alternative scripts

Etymology

From उष्ण (uṣṇa) +‎ -ता (-tā).

Pronunciation

Noun

उष्णता • (uṣṇatā) stemf

  1. heat, warmth

Declension

Feminine ā-stem declension of उष्णता
singular dual plural
nominative उष्णता (uṣṇatā) उष्णते (uṣṇate) उष्णताः (uṣṇatāḥ)
accusative उष्णताम् (uṣṇatām) उष्णते (uṣṇate) उष्णताः (uṣṇatāḥ)
instrumental उष्णतया (uṣṇatayā)
उष्णता¹ (uṣṇatā¹)
उष्णताभ्याम् (uṣṇatābhyām) उष्णताभिः (uṣṇatābhiḥ)
dative उष्णतायै (uṣṇatāyai) उष्णताभ्याम् (uṣṇatābhyām) उष्णताभ्यः (uṣṇatābhyaḥ)
ablative उष्णतायाः (uṣṇatāyāḥ)
उष्णतायै² (uṣṇatāyai²)
उष्णताभ्याम् (uṣṇatābhyām) उष्णताभ्यः (uṣṇatābhyaḥ)
genitive उष्णतायाः (uṣṇatāyāḥ)
उष्णतायै² (uṣṇatāyai²)
उष्णतयोः (uṣṇatayoḥ) उष्णतानाम् (uṣṇatānām)
locative उष्णतायाम् (uṣṇatāyām) उष्णतयोः (uṣṇatayoḥ) उष्णतासु (uṣṇatāsu)
vocative उष्णते (uṣṇate) उष्णते (uṣṇate) उष्णताः (uṣṇatāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

References

  • Monier Williams (1899) “उष्णता”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 220.
  • Hellwig, Oliver (2010–2025) “uṣṇatā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.